SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ प्र० नेरतियाणं सरीराकिंसंठिता पण्णता?,गोयमा! दुविहा पण्णत्तातंजहा-भवधारणिज्जा य उसरवेउब्विया य, तत्थणं जेते भवधारणिज्जा ते हुंडसंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिता पण्णता, एवं जाव अहेससमाए॥इमीसेणं भंते ! रयण पुं० रतियाणं सरीरगा केरिसता वण्णेणं पण्णत्ता?, गोयमा! काला कालोभासा जाव परमकिण्हा वण्णेणं पण्णसा, एवं जाव अहेसत्तमाए ॥ इमीसे णं भंते रयण० पु. नेरइयाणं सरीरया केरिसया गंधेणं पण्णत्ता?, गोयमा से जहानामए अहिमडे इ वा तं चेव जाव अहेसत्तमा ॥ इमीसे णं रयण पु० नेरहयाणं सरीरया केरिसया फासेणं पण्णत्ता?, गोयमा! फुडितच्छविविच्छविया खरफरुसझाम - सिरा फासेणं पण्णत्ता, एवं जाव अधेसत्तमा ॥ (सू० ८७) । 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! 'किंसंहननिनः' केन संहननेन संहननवन्तः प्रज्ञप्ताः ?, भगवानाह-गौतम ! 'छण्हं संघयणाण' मित्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह-रयणप्पभे'यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि 'किंसंस्थितानि' केन संस्थानेन संस्थानवन्ति प्रज्ञप्तानि ?, भगवानाह-गौतम! रत्नप्रभापृथिवीनैरयिकाणां शरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि भवधारणी यानि तानि तथाभवस्वाभाव्यावश्यं हुण्डनामकर्मोदयतो हुण्डसंस्थानानि, यान्यपि चोत्तरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वैसाक्रियं करिष्यामीति चिन्तयति तथाऽपि तथाभवस्वाभाव्यतो हुण्डसंस्थाननामकर्मोदयत उत्पाटितसकलरोमपिच्छकपोतपक्षिण इव हु
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy