SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ * ३ प्रतिपती उद्देशः २ उपपातः संख्यावगाहनामानं सू० ८६ ज्वति मच्छमणुस्सेहिंतो उववजंति ॥ इमीसे णं भंते! रयणप्प० पु० रतिया एकसमएणं केवतिया उववज्जति?, गोयमा! जहण्णणं एको वा दो वा तिन्नि वा उकोसेणं संखेज्जा वा असंखिज्जा वा उववजंति, एवं जाव अधेसत्तमाए॥ इमीसे णं भंते! रयणप्प० पुढवीए रतिया समए समए अवहीरमाणा अवहीरमाणा केवतिकालेणं अवहिता सिता?, गोयमा! ते णं असंखेज्जा समए समए अवहीरमाणा अवहीरमाणा असंखेजाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति नो चेव णं अवहिता सिता जाव अधेसत्तमा ।। इमीसे णं भंते! रयणप्प० पु० रतियाणं केमहालिया सरीरोगाहणा पण्णत्ता?, गोयमा! दुविहा सरीरोगाणा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सत्त धणूहं तिण्णि य रयणीओ छच्च अंगुलाई, तत्थ णं जे से उत्तरवेउब्विए से जह० अंगुलस्स संखेज्जतिभागं उक्को० पण्णरस धगृहं अड्डाइज्जाओ रयणीओ, दोचाए भवधारणिज्जे जहपणओ अंगुलासंखेजभागं उक्को० पण्णरस धणू अड्डाइजातो रयणीओ उत्तरवेउविया जह. अंगुलस्स संखेजभागं उक्को० एकतीसं धणूइं एका रयणी, तचाए भवधारणिज्जे एक्कतीसं धणू एका रयणी, उत्तरवेउविया यासहिंधण्इं दोणि रयणीओ, चउत्थीए भवधारणिज्जे यासहधगृहं दोपिण य रयणीओ, उत्तरवेउब्विया पणवीसंधणुसर्य, पंचमीए भवधारणिज्जे पणवीसं ध ॥११॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy