SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ मतिपत्ती नरकवा संस्थिताः 'पिट्ठपयणगसंठिया' अत्र सङ्ग्रहर्णिगाथे-"अयकोट्ठपिट्ठपयणगकंडूलोहीकडाहसंठाणा । थाली पिहडग किण्ह(ग) उहा३प्रतिपत्ती मुरवे मुयंगे य ।। १॥ नंदिमुइंगे आलिंग सुघोसे ददरे य पणवे य । पडहगझलरिभेरीकुत्तुंबगनाडिसंठाणा ॥२॥" कण्ड:- उद्देशः १ पाकस्थानं लोहीकटाही प्रतीतौ तद्वत्संस्थानाः स्थाली-उषा पिहडं-यत्र प्रभूतजनयोग्यं धान्यं पच्यते उटज:-तापसाश्रमो मरजोमईलविशेषः नन्दीमृदङ्गो-द्वादशविधतूर्यान्तर्गतो मृदङ्गः, स च द्विधा, तद्यथा-मुकुन्दो मर्दलश्च, तत्रोपरि सङ्कचितोऽधो विस्तीर्णो म. सानां - कन्दः उपर्यधश्च समो मईल: आलिगो-मृन्मयो मुरजः सुघोषो-देवलोकप्रसिद्धो घण्टाविशेष आतोद्यविशेषो वा दर्दरो-वाद्य स्थानं तविशेषः पणवो-भाण्डानां पटहः पटहः-प्रतीतः, भेरी-ढका, झल्लरी-चमोवनद्धा विस्तीर्णवलयाकारा, कुस्तुम्बक:-संप्रदायगम्यः. द्वाहल्यंच नाडी-घटिका, एवं शेषास्वपि पृथिवीपु तावद्वक्तव्यं यावत्पष्ठयां, सूत्रपाठोऽप्येवम्-"सकरप्पभाए णं भंते! पुढवीए नरका किंसं सू०८२ ठिया पन्नत्ता?, गोयमा दुविहा पन्नत्ता, तंजहा-आवलिकापविट्ठा य आवलियावाहिरा य" इत्यादि । अधःसप्तमीविषयं सूत्र साक्षादपदर्शयति-'अहेसत्तमाए णं भंते' इत्यादि, अधःसप्तम्यां भदन्त! पृथिव्यां नरकाः 'किंसंस्थिता' किमिव संस्थिताः प्रज्ञप्ताः१, भगवानाह-गौतम द्विविधाः प्रज्ञप्ताः, तद्यथा-वट्टे य तंसा य' इति, अधःसप्तम्यां हि पृथिव्यां नरका आवलिकाप्रविष्टा एव न आवलिकाबाह्याः, आवलिकाप्रविष्टा अपि पञ्च, नाधिकाः, तत्र मध्येऽप्रतिष्ठानाभिधानो नरकेन्द्रो वृत्तः, सर्वेषामपि नरकेन्द्राणां वृत्तवात् , शेषास्तु चत्वारः पूर्वादिषु दिक्षु, ते च व्यनाः, तत उक्तं वृत्तश्च व्यस्राश्च ॥ सम्प्रति नरकावासानां बाहल्यप्रतिपाद| नार्थमाह-'इमीसे ण'मित्यादि, अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नरकाः कियबाहल्येन-बहलस्य भावो माहल्यं-पिण्डभाव 5"०" ICT उत्सेध इत्यर्थः तेन प्राप्ताः?, भगवानाह-गौतम! त्रीणि योजनसहस्राणि बाहल्येन प्रशप्ताः, तद्यथा-अधस्तने पादपीठे घना-निचिताः छन्दः उपर्यधश्च सो मईल: वान्तर्गतो मृदङ्गः, स च द्विधा, अभूतजनयोग्यं धान्यं पच्या डसठाणा ॥ २ ॥" नाडी-घटिका, माण्डाना पटहः पदहः-प्रतीतः, भगः सुघोषो-देवलोकप्रसिद्धो घण्टा तत्रोपरि सङ्कचितोऽधो रो- डावहा पन्नत्ता, तंजहा या सूत्रपाठोऽप्येवमणिवलयाकारा, वा दर्दरी-बाय मत्यादि, अस्यां भदन्त ! ARE, तत उक्तं वृत्तश्च श्यसाधानो नरकेन्द्रो वृत्त
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy