SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ भंते! इत्यादि, तृतीयस्या भदन्त ! पृथिव्या उपरितनाश्चरमान्ताद् अधस्तनश्वरमान्त एतदन्तरं कियद् अबाधया प्राप्तम् ?, भग- ३ प्रतिपत्ती वानाह-गौतम | अष्टाविंशत्युत्तरं शत(सहस्र)म्-अष्टाविंशतिसहस्राधिकं योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदधेरुपरितन- उद्देशः १ चरमान्तपृच्छायामपि निर्वचनम् । अघस्तनचरमान्तपृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमवाधयाऽन्तरं प्रज्ञप्तमिति वक्त है रसग्रभाव्यम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि । अधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमा- दीनामल्पन्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमपष्ठसप्तमपृथिवीविपयाणि सूत्राण्यपि भावनीयानि ॥ ॐ बहुता इमाणं भंते। रयणप्पभा पुढवी दोचं पुढचं पणिहाय याहल्लेणं किं तल्ला विसेसाहिया संखे सू०८० ज्जगुणा? वित्थरेणं किंतुल्ला विसेसहीणा संखेनगुणहीणा?, गोयमा! इमा णं रयण पु०दोचं पुढवीं पणिहाय थाहल्लेणं नो तुल्ला विसेसाहिया नो संखेजगुणा, वित्थारेणं नो तुल्ला विसेसहीणा, णो संखेनगुणहीणा । दोचा णं भंते! पुढवी तच्चं पुढविं पणिहाय याहल्लेणं किं तुल्ला? एवं चेव भाणितव्वं । एवं तचा चउत्थी पंचमी छट्ठी । छट्ठी णं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहलेणं किं तुल्ला विसेसाहिया संखेजगुणा?, एवं चेव भाणियव्वं । सेवं भंते!२। नेरड्यउद्देसओ पढमो॥ (सू०८०) 3 'इमा णं भंते' इत्यादि, इयं भदन्त रत्नप्रभापृथिवी द्वितीयां पृथिवीं शर्कराप्रभा 'प्रणिधाय' आश्रित्य 'वाहल्येन' पिण्उभा- ॥१०१॥ वेन किं तुल्या विशेपाधिका सङ्येयगुणा ?, वाहल्यमधिकृत्येदं प्रश्नत्रयम्, ननु एका अशीत्युत्तरयोजनलक्षमाना अपरा द्वात्रिंशदु LASSRIGANGACASEASONGS CAKCMS 45-4
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy