SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ इमीसे णं र०पु० सव्वजीवा उववण्णपुव्वा नो चेव णं सव्वजीवा उववण्णा, एवं जाव अहे सत्तमा पुढवीए ॥ इमा णं भंते! रयण० पु० सव्वजीवेहिं विजढपुव्वा ? सव्वजीवेहिं विजढा ?, गोयमा ! इमा णं रयण० पु० सव्वजीवेहिं विजढपुव्वा चेव णं सव्वजीवविजढा, एवं जाव अधेसत्तमा ॥ इमीसे णं भंते । रयण० पु० सव्वपोग्गला पविपुव्वा ? सव्वपोग्गला पविट्ठा ? गोमा ! इमीसे णं रयण० पुढवीए संव्वपोग्गला पविट्ठपुव्वा नो चेव णं सव्वपोग्गलां पविट्ठा, एवं जाव अधेसत्तमाएं पुढवीए ॥ इमा णं भंते! रयणप्पभा पुढवी सव्यपोग्गलेहिं विजढ़पुव्वा सव्वपोग्गला विजढा ?, गोयमा ! इमा णं रयणप्पभा पु० सव्वपोग्गलेोहिं विजढपुव्वा नो चेव णं सव्वपोग्गलेहिं विजढा, एवं जाव अधेसत्तमा ॥ ( सू० ७७ ) 'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त । रत्नप्रभायां पृथिव्यां सर्वजीवाः सामान्येन उपपन्नपूर्वा इति उत्पन्नपूर्वाः कालक्रमेण, तथा सर्वजीवाः 'उपपन्ना: ' उत्पन्ना युगपद् ?, भगवानाह - गौतम । अस्यां रत्नप्रभायां पृथिव्यां सर्वजीवाः सांव्यवहारिकजीवराश्यन्तर्गता: प्रायोवृत्तिमाश्रित्य सामान्येन 'उपपन्नपूर्वाः' उत्पन्नपूर्वाः कालक्रमेण, संसारस्यानादित्वात् न पुनः सर्वजीवाः 'उपपन्ना उत्पन्ना युगपत् सकलजीवानामेककालं रत्नप्रभापृथिवीत्वेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात्, एवमेकैकस्याः पृथिव्यास्तावद्वक्तव्यं यावदधः सप्तम्याः ॥ 'इमा णं भंते !' इत्यादि, इयं च भदन्त ! रत्नप्रभापृथिवी 'सव्वजीवेहिं विजढपुत्रा' इति सर्वजीवैः कालक्रमेण परित्यक्तपूर्वा, तथा सर्वजीवैर्युगपद्' 'विजढा' परित्यक्ता ?, भगवानाह - गौतम ! ३ प्रतिपत्तौ उद्देशः १ रत्नप्रभा तया सर्वजीवपुद्गलोत्पादः सू० ७७ ॥ ९७ ॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy