SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ॐ5.4 ३प्रतिपत्ती उद्देशः १ रत्नप्रभा काण्डादिद्रव्यस्व. सू०७३ तनुवातो वाइल्येन, तस्याप्यधोऽसयेयानि योजनसहस्राणि वाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येक • तावद्वक्तव्या यावद्धःसप्तम्याः ॥ इमीसेणं भंते! रयणप्प० पु० असीउत्तरजोयण(सय)सहस्सयाहल्लाए खेसच्छेएणं छिज्जमाणीए अत्थि व्वाइं वण्णतो कालनीललोहितहालिद्दसुकिल्लाई गंधतो सुरभिगंधाई दुन्भिगंधाइं रसतो । तित्तकडुयकसायअविलमहुराई फासतो कक्खडमण्यगरुयलहुसीतउसिणणिद्धलुक्खाइं संठाणतो परिमंडलवतंसचउरंसआययसंठाणपरिणयाई अन्नमन्नबद्धाइं ॥ अण्णमण्णपुट्ठाई अण्णमण्णओगाढाई अण्णमण्णसिणे हपडियद्धाई अण्णमण्णघडत्ताए चिट्ठति?, हंता अस्थि । इमीसेणं भंते! रयणप्प भाए पु० खरकंडस्स सोलसजोयणसहस्सवाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्वाई वण्णओ काल जाव परिणयाइं?, हंता अस्थि । इमीसे णं रयणप्प० पु० रयणनामंगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जतं चेव जाव हंता अस्थि, एवं जाव रिट्ठस्स, इमीसे णं भंते! रयणप्प० पु. पंकबहुलस्स कंडस्स चउरासीतिजोयणसहस्सबाहल्लस्स खेसे तं चेव, एवं आवबहुलस्सवि असीतिजोयणसहस्सबाहल्लस्स । इमीसे णं भंते! रयणप्प० पु० घणोदधिस्स वीसं जोयणसहस्सबाहल्लस्स खेत्तच्छेदेण तहेव । एवं घणवातस्स अंसखेजजोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चेव ॥ सकरप्पभाए णं भंते! पु० यत्तीसुत्तरजोयणसतस ॥९२॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy