SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ IMP- 440 ॐॐॐॐ कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति स्त्रीपुरुपनपुंसकानां भवस्थितिमानं कायस्थि-5२प्रतिपत्ती - तिमानं च क्रमेणाभिधातुकाम आह वेदानांइत्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! एगणं आएसेणं जहा पुर्दिव भणियं, एवं स्थित्यादिः पुरिसस्सवि नपुंसकस्सवि, संचिट्टणा पुनरवि तिण्हंपि जहापुचि भणिया, अंतरंपितिण्हपि जहापुब्वि भणियं तहा नेयव्वं ॥ (सू०६३) अल्पवहुत्वं 'इत्थीणं भंते! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्व प्रागुक्तवद्भावनीयम् , अपुनरुक्तता च प्राक् रुयादीनां पृथक् है सू०६४ स्वस्खाधिकारे स्थित्यादि प्रतिपादितमिदानीं तु समुदायेनेति ॥ सम्प्रति स्त्रीपुरुपनपुंसकानामल्पवहुत्वमाह-(एयासि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कयरे कयरेहिंतो अप्पा वा ४ ?, सव्वथोवा पुरिसा इत्थीओ संखेजगुणा नपुंसका अणंतगुणा) 'एयासि णं भंते! इत्थीण'मित्यादि, सर्वस्तोकाः पुरुपाः रुयादिभ्यो हीनसङ्ख्याकत्वात् , तेभ्यः स्त्रियः सयेयगुणाः, ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसहयोपेतत्वात् । इह पुरुपेभ्यः स्त्रियः सहयेयगुणा इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रभावकाशमाशय तन्निरूपणार्थमाह तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाउ तिरूवाधियाओ मणुस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहिंतो यत्तीसगुणाओ बत्तीसइरूवाहियाओ सेत्तं तिविधा संसारसमायण्णगा जीवा पण्णसा
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy