SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ तेभ्यः स्थलचरतिर्यग्योनिकपुरुषाः सङ्ख्येयगुणाः, तभ्योऽपि जलचरतिर्यग्योनिकपुरुषाः सङ्ग्येयगुणाः, युक्तिरत्रापि प्रागिव, तेभ्योऽपि। वानमन्तरदेवपुरुषाः सङ्खयेयगुणाः, सङ्ख्थेययोजनकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेषां यावान् द्वात्रिंशत्तमो भागस्तावत्प्रमाणत्वात् , तेभ्यो ज्योतिष्कदेवपुरुषाः सङ्खयेयगुणाः, युक्तिः प्रागेवोक्ता ॥ पुरिसवेदस्स णं भंते ! कम्मरस केवतियं कालं बंधहिती पण्णत्ता?, गोयमा! जह० अट्ठ संवच्छराणि, उक्को० दस सागरोवमकोडाकोडीओ, दसवाससयाई अवाहा, अयाहूणिया कम्मठिती कम्मणिसेओ ॥ पुरिसवेदे णं भंते! किंपकारे पण्णत्ते?, गोयमा! वणदवग्गिजालस माणे पण्णत्ते, सेत्तं पुरिसा ॥ (सू०५७) पुरुषवेदस्थितिर्जघन्यतोऽष्टौ संवत्सराणि, एतन्न्यूनस्य तन्निबन्धनविशिष्टाध्यवसायाभावतो जघन्यत्वेनासम्भवात् , उत्कर्षतो दश || सागरोपमकोटीकोटयः, दश वर्षशतान्यबाधा, अबाधोना कर्मस्थितिः कर्मनिषेकः, अस्य व्याख्या प्राग्वत् ॥ तथा पुरुषवेदो भदन्त !| किंप्रकारः प्रज्ञप्तः ?, भगवानाह-गौतम ! वाग्निज्वालासमानः, प्रारम्भे तीव्रमदनदाह इति भावः, प्रज्ञप्तः॥ व्याख्यातः पुरुषा|धिकारः, सम्प्रति नपुंसकाधिकारप्रस्तावः, तत्रेदमादिसूत्रम् से किं तं णपुंसका ?, णपुंसका तिविहा पण्णत्ता, तंजहा-नेरइयनपुंसका तिरिक्खजोणियनपुंसका मणुस्सजोणियणपुंसका ॥ से किं तं नेरइयनपुंसका ?, नेरइयनपुंसका सत्तविधा पण्णत्ता, तंजहारयणप्पभापुढविनेरइयनपुंसका सकरप्पभापुढविनेरइयनपुंसका जाव अधेसत्तमपुढविनेरइयणपुं
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy