SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २प्रतिपत्तो पुरुषवेदनधस्थितिः सू० ५३ भाजावा- वपोष्टकादूचेमुत्कर्पतोऽपि पूर्वकोट्यायुप एव चरणप्रतिपत्तिसम्भवात् , फर्मभूमकमनुष्यपुरुपाणां जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि प- जीवाभि० ल्योपमानि, चरणप्रतिपत्तिमगीकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुपाणां क्षेत्रं प्रतीत्य मलयगि- 8 जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्योपमानि, तानि च सुपमसुपमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो रीयावृत्तिः । देशोना पूर्वकोटी, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुपाणां क्षेत्रं प्रतीस जघन्येनान्तर्मुहूर्तमुत्कर्पतो देशोना पूर्वकोटी, धर्मचरणं है प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, सामान्यतोऽकर्मभूमकमनुष्यपुरुपाणां जन्म प्रतीय जघन्येन पल्योपमास॥६६॥ लवेयभागन्यूनमेकं पल्योपममुत्कर्पतस्त्रीणि पल्योपमानि, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पण देशोना पूर्वकोटी, पूर्व विदेहकस्यापरविदेहकस्य वाऽकर्मभूमौ संहृतस्य जघन्येनोत्कर्पत एतावदायुःप्रमाणसम्भवात् , हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीय जघन्येन पत्योपमं पल्योपमासयेयभागन्यूनमुत्कर्पतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो दे8 शोना पूर्वकोटी, भावना प्रागिव, हरिवर्परम्यकवर्षाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्यतो द्वे पल्योपमे पल्योपमासङ्ख्येय+ भागन्यूने उत्कर्पतः परिपूर्णे द्वे पल्योपमे, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो देशोना पूर्वकोटी, देवकुरूत्तरकुर्वकर्मभूमकमनु ध्यपुरुषाणां जन्म प्रतीत्य जघन्यत: पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्पतः परिपूर्णानि त्रीणि पल्योपमानि, 8 संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो देशोना पूर्वकोटी, अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुपाणां जन्म प्रतीय जघन्येन देशोनपल्योपमासख्येयभाग उत्कर्पतः परिपूर्णपल्योपमासङ्ख्येयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्पतो देशोना पूर्वकोटीति ॥ देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायाम ॥६६॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy