SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ LOSE श्रीजीवा इत्थिभेदो भाणितव्वो,जाव खहयरा, सेत्तं खहयरा सेत्तं खहयरतिरिक्खजोणियपुरिसा॥से. किं ४२ प्रतिपत्ती जीवाभि तं मणुस्सपुरिसा?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेत्तं है पुरुषभेदामलयगि- मणुस्सपुरिसा ॥ से किं तं देवपुरिसा?, देवपुरिसा चउव्विहा पण्णत्ता, इत्थीभेदो भाणितव्वो द्यतिदेशः रीयावृत्तिः जाव सव्वट्ठसिद्धा (सू०५२) ॐ सू० ५२ 'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः १, पुरुषानिविधाः प्रज्ञप्ताः, तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुपा देवपुरुषाश्च ॥ ॥६५॥ से किं तमित्यादि, अथ के ते तिर्यग्योनिकपुरुषाः १, तिर्यग्योनिकपुरुपात्रिविधाः प्रज्ञप्तास्तद्यथा-जलचरपुरुषाः स्थलचरपुरुषाः 3 खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च ॥ देवसूत्रमाह-से किं त'मित्यादि, ५ अथ के ते देवपुरुषाः १, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाच, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तराः पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपअकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधाः, कल्पातीता अवेयकानुत्तरोपपातिकभेदेन द्विविधाः, तथा चाह-"जाव अणुत्तरोववाइया” इति ॥ उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह पुरिसस्स णं भंते! केवतियं कालं ठिती पण्णत्ता ?, गोयमा! जह० अंतोमु० उक्को० तेत्तीसं सागरोवमाइं। तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियव्वा॥ देवपुरिसाणवि जाव सव्वट्ठसिद्धाणं तिताव ठितीजहा पण्णवणाए तहा भाणियव्वा ॥ (सू०५३)
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy