________________
श्रीजीवा- जीवाभि० - मलयगिरीयावृत्तिः ॥६४॥
सागरोपमस्य सार्द्धः सप्तभागः पल्योपमासख्येयभागन्यूनः, कथमिति चेदुच्यते-इह स्त्रीवेदादीनां कर्मणां खस्मात् २ उत्कृष्टस्थिति- २प्रतिपत्ती बन्धात् मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागे हते यल्लभ्यते तत्पल्योपमासख्येयभागन्यूनं + स्त्रीवेदवजघन्यस्थितिः “सेसाणुफोसाओ मिच्छत्तुकोसएण जं लद्ध"मित्यादिवचनप्रामाण्यात् , तत्र स्त्रीवेदस्योत्कृष्टः स्थितिबन्धः पञ्चदशसा- न्धस्थितिः' गरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या भागो हियते, शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अधस्तात्सप्ततिः, अनयोश्च प्रकारश्च छेद्यच्छेदकराश्योर्दशभिरपवर्त्तना जात उपर्येकः सार्द्ध: अधस्तात्सप्त आगतमेकसागरोपमस्य सार्द्धः सप्तभागः, पल्योपमासङ्ख्येय- सू० ५१ भागन्यूनः क्रियते, इयं च व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जघन्यस्थितिपरिमाणं केवलं पल्योपमासख्येयभागहीनं (न) वक्तव्यं, तन्मतेन "सेसाणुकोसाओ मिच्छत्तठिईऍ जं लद्धं" इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्य-४ मानत्वात्, कर्मप्रकृतिसङ्ग्रहणीकारस्त्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह-वग्गुकोसठिईणं मिच्छत्तुक्कोसगेण जं लद्धं । सेसाणं तु जहणं पलियासंखेजगेणूणं ॥ १ ॥" अस्याक्षरगमनिका-इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकपायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः, एतेषां (च) वर्गाणां या आलीया आसीया उत्कृष्टा स्थितित्रिंशत्सागरोपमकोटीकोट्यादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हुते सति यल्ल-४ भ्यते तत्पल्योपमासख्येयभागन्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जघन्यस्थितेः परिमाणमिति, ततस्तन्मतेन त्रीवेदस्य ज
४ ॥६४॥