SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ S tacks अगुणाओ, हरिवासरम्मगवासअकम्मभूमगमणुस्सिस्थियाओ दोऽवि संखेजगुरु, हेमवतेरण्णवयवासअकम्मभूमग० दोऽवि संखेनगु०, भरहेरवतवासकम्मभूमगमणुस्सित्थीओ दोऽपि तुल्लाओ संखेजगु०, पुव्वविदेहअवरविदेहवासकम्मभूमगमणुस्सित्यि० दोऽवि संखेजगुरु, आमाणियदेवित्थियाओ असंखेनगु०, भवणयासिदेवित्थियाओ असंखेनगु०, खहयरतिरिक्खजोणित्थियाओ असंखेजगु०, थलयरतिरिक्खजोणित्थियाउ संखिजगुरु, जलयरतिरिक्खजोणिस्थियाओ संखेजगुणाओ, वाणमंतरदेवित्थियाओ संखेनगुणाओ जोइसियदेवित्थियाओ संखेनगु__णाओ॥ (सू०५०) ___ सर्वस्तोका मनुष्यस्त्रियः, सलयातकोटाकोटीप्रमाणत्यात् , ताभ्यस्तिर्यग्योनिकलियोऽसत्येयगुणाः, प्रतिद्वीपं प्रतिसमुद्र तिर्यकत्री|णामतिबद्धतया सम्भवात्, द्वीपसमुद्राणां चासहधेयत्वात् , ताभ्योऽपि देव स्त्रियोऽसल्येयगुणाः, भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानदेवीनां प्रत्येकमसलयेयश्रेण्याकाशप्रदेशराशिप्रमाणलात् । द्वितीयमल्पबदुलमाह-सर्वतोकाः खचरतिर्यग्योनिकलियः, ताभ्यः स्थलचरतिर्यग्योनिकलियः सङ्ख्येयगुणाः, खचरेभ्यः स्थलचराणां स्वभावत एव प्राचुर्येण भावात् , ताभ्यो जलचरत्रियः सोयगुणाः, लवणे कालोदे स्वयम्भूरमणे च समुद्रे मत्स्यानामतिप्राचुर्येण भावात् , स्वयम्भूरमणसमुद्रस्य च शेपसमस्तद्वीपसमुद्रापेक्षयाऽतिप्रभूतवात् ॥ उक्तं द्वितीयमल्पबहुत्वम् , अधुना तृतीयमाह-सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियः, क्षेत्रस्याल्पत्यात् , ताभ्यो| देवकुरूत्तरकुरुस्त्रियः सङ्ग्येयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् , स्वस्थाने तु दुय्योऽपि परस्परं तुल्याः, समानप्रमाणक्षेत्रत्वात् , ताभ्यो
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy