SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा उक्कोसेणं पण्णपन्नं पलिओवमाई एक्कणं आदेसेणं जहन्नेणं अंतोमुहत्तं उकोसेणं णव पलिओवमाई २प्रतिपत्ती जीवाभि० एगेणं आदेसेणं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्त पलिओवमाई एगेणं आदेसेणं जहन्नेणं अंतो- है स्त्रीवदमलयगि- मुहत्तं उक्कोसेणं पन्नासं पलिओचमाइं॥ (सू०४६) * स्थित्यादि रीयावृत्तिः४ 'इत्थी णं भंते' इत्यादि, स्त्रिया भदन्त कियन्तं कालं स्थितिः प्रजाता?, भगवानाह-गौतम ! 'एकेनादेशेन' आदेशशब्द इह प्रका- सू० ४६ रखाची "आदेसो त्ति पगारों" इति वचनात् , एकेन प्रकारेण, एकं प्रकारमधिकृयेति भावार्थः, जघन्येनान्तर्मुहूर्त्तम् , एतत्तिर्यग्मनु-4 ॥५३॥ प्यख्यपेक्षया द्रष्टव्यम् , अन्यत्रैतावतो जघन्यस्यासम्भवात्, उत्कर्पतः पञ्चपञ्चाशत्पल्योपमानि, एतदीगानकल्पापरिगृहीतदेव्यपेक्षम्। तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्तम् एतत्तथैवोत्कर्पतो नव पल्योपमानि, एतदीशानकल्प एवं परिगृहीतदेव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुर्त्तम् , एतत्प्राग्वत् , उत्कर्पतः सप्त पल्योपमानि, एतत्सौधर्मकल्पे परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्यB तोऽन्तर्मुहूर्त्तमुत्कर्षतः पञ्चाशत्पल्योपमानि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम्, उक्तश्च सग्रहण्याम्- सपरिग्गहेयराणं सोॐ हम्मीसाण पलियसाहीयं । उफोस सत्त पन्ना नव पणपन्ना य देवीणं ॥१॥" तदेवं सामान्यतः स्त्रीणां जघन्यत उत्कर्पतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यकयादिभेदानधिकृत्याह तिरिक्खजोणित्थीण भंते! केवतियं कालं ठिती पण्णत्ता?,गो जहन्नेणं अंतोमुहत्तं उकोसेणं तिपिण पलिओवमाई।जलयरतिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता,गोयमा। जहन्नेणं ॥५३॥ १ परिगृहीतेतराणा सीधर्मशानाना पल्योपम साधिकम् । उत्कृष्टत सप्त पचाशत् नव पयपशाशय पल्योपमानि चैवीनाम् ॥ १॥ *AGRAAGRAAGASCRIPAKRAcrack MMARSHRSHABAD-GG
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy