SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ -- 1-16 पीजीवा- निनः, तथयाना निनः, तद्यथा-आमिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च, तत्र येऽज्ञानिनस्ते सन्त्येकका ये व्यज्ञानिनः सन्त्येकका ये यज्ञा- १प्रतिपत्तं गोवाभि निनः, तत्र ये व्यज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते नियमान्मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, # देवाधिः मलयगि 18 अयं घ व्यज्ञानिनरूयज्ञानिनो वेति विकल्पः असज्ञिमध्याद् ये उत्पद्यन्ते तान् प्रति द्रष्टव्यः, स च नैरयिकवद्भावनीयः । उपयोगा- ॐ कारः रीयावृत्तिः, हारद्वाराणि नैरयिकवत् , उपपात: सझ्यसज्ञिपञ्चेन्द्रियतिर्यग्गर्भजमनुष्येभ्यो न शेषेभ्यः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्क- सू० ४२ पतस्त्रयस्त्रिंशत्सागरोपमाणि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि नियन्तेऽसमवहता अपि । च्यवनद्वारेऽनन्तरमुढ्त्य ॥४९॥ पृथिव्यम्बुवनस्पतिकायिकगर्भव्युत्क्रान्तिकसङ्ख्यातवर्षायुष्कतिर्यक्पञ्चेन्द्रियमनुष्येषु गच्छन्ति न शेषजीवस्थानेषु, अत एव गत्यागदितिद्वारे व्यागतिका द्विगतिकाः, तिर्यग्मनुष्यगत्यपेक्षया, 'परीत्ताः' प्रत्येकशरीरिणोऽसयेयाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् ', उपसं हारमाह-सेत्तं देवा, सर्वोपसंहारमाह-'सेत्तं पंचेंदिया, सेत्तं ओराला तसा पाणा' सुगमम् ॥ सम्प्रति स्थावरभावस्य त्रसभावस्य च भवस्थितिकालमानप्रतिपादनार्थमाह थावरस्स णं भंते! केवतियं कालं ठिती पण्णत्ता? गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं यावीस वाससहस्साई ठिती पण्णत्ता॥ तसस्सणं भंते ! केवतियं कालं ठिती पण्णत्ता? गोयमा! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पण्णत्ता।थावरे णंभंते! थावरत्ति कालतो केवचिरं होति ?, जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं अणंताओ उस्सप्पिणिओ (अवसप्पिणीओ) ॥४९॥ कालतो खेत्ततो अणंता लोया असंखेजा पुग्गलपरिया, ते णं पुग्गलपरिया आवलियाए असं
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy