SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- 8 जीवाभि० मलयगिरीयावृत्तिः १प्रतिपत्ती देवाः सू०४२ ॥४८॥ x पणत्ता, तंजहा-भवधारणिता य उत्तरयेउब्विया य, तत्थ णं जे ते भवधारणिजाते णं समचउरससंठिया पण्णता, तस्थ णं जे ते उत्तरउब्विया ते णं नाणासंठाणसंठिया पण्णसा, चसारि कसाया चत्तारि सपणा छ लेस्साओ पंच इंदिया पंच समुग्धाता सन्नीवि असन्नीवि इथियेदावि पुरिसवेदावि नो नपुंसगवेदा, पज्जत्ती अपज्जतीओ पंच, दिट्ठी तिन्नि तिणि वंसणा, णाणीवि अण्णाणीवि, जे नाणी ते नियमा तिपणाणी अण्णाणी भयणाए, दुविहे उवओगे तिविहे जोगे आहारो णियमा छदिसिं, ओसन्नकारणं पहुच वपणतो हालिहसुकिल्लाई जाव आहारमाहारेंति, उवयातो तिरियमणुस्सेसु, ठिती जहन्नेणं दस वाससहस्साई उकोसेणं तेसीसं सागरोवमाई, दुविधावि मरंति, उव्यदिशा नो नेरइएसु गच्छंति तिरियमणुस्सेसु जहासंभवं, नो देवेसु गच्छति, दुगतिया दुआगतिया परिसा असंखेना पण्णत्ता, से तं देवा, से तं पंचें दिया, सेसं ओराला तसा पाणा ॥ (सू० ४२) ___ अथ के ते देवाः १, सूरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तयथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाश, 'एवं भेदो भाणियव्यो जहा पनवणाए' इति, एवम्' उक्तेन प्रकारेण भेदो भणितव्यो यथा प्रज्ञापनायां, स चैवम्-" से किं तं भवणवासी?, भवणवासी दसविहा पनत्ता" इत्याविरूपस्सत एव सव्याख्यान: परिभावनीयः, 'ते समासतो दुविहा पण्णत्ता-पज्जत्तगा य
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy