SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ नीजीवानीवाभि मलयगिरीयावृत्तिः४ १प्रतिपत्ती मनुष्याः सू० ४१ ॥४५॥ अत्थेगतिया तिणाणी अत्थेगइया चउणाणी अत्थेगतिया एगणाणी, जे दणाणी ते नियमा आभिणियोहियणाणी सुतणाणी य, जे तिणाणी ते आभिणियोहियणाणी सुतणाणी ओहिणाणी य, अहवा आभिणियोहियणाणी सुयनाणी मणपज्जवणाणी य, जे चउणाणी ते णियमा आभिणियोहियणाणी सुत० ओहि० मणपज्जवणाणी य, जे एगणाणी ते नियमा केवलनाणी, एवं अनाणीवि दुअन्नाणी तिअण्णाणी, मणजोगीवि वइकायजोगीवि अजोगीवि, दुविहउवओगे, आहारो छघिसिं, उववातो नेरइएहिं अहे सत्तमवज्जेहिं तिरिक्खजोणिएहिंतो, उववाओ असंखेजवासाउयवज्जेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेजवासाउयवजेहिं, देवेहिं सवेहिं, ठिती जहन्नेणं अतोमुहत्तं उक्कोसेणं तिपिण पलिओवमाई, दुविधावि मरंति, उव्वहिता नेरइयादिसु जाव अणुत्तरोववाइएसु, अत्थेगतिया सिझंति जाव अंतं करेंति । ते णं भंते! जीवा कतिगतिया कइआगइया पण्णत्ता?, गोयमा! पंचगतिया चउआगतिया परित्ता संखिजा पण्णत्ता, सेत्तं मणुस्सा ॥ (सू०४१) अथ के ते मनुष्याः', सूरिराह-मनुष्या द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूछिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुष्याश्च, चशब्दो खगतानेकभेदसूचको । तत्र संमूछिममनुष्यप्रतिपादनार्थमाह-कहिणं भंते!' इत्यादि, क भदन्त संमूछिममनुष्याः संमूर्च्छन्ति', भगवानाह-गौतम! 'अंतो मणुस्सखेत्ते जाव करेंति' इति, अत्र यावत्करणादेवं परिपूर्णः पाठः-"अंतो मणुस्सखेत्ते पणयाली ACASGANGANGANGANAGA ॥४५॥
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy