SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अंतमुत्तं उक्कोसेणं पुव्वकोडी उव्वहित्ता नेरइएसु जाव पंचमं पुढविं ताव गच्छंति, तिरिक्खमगुस्सेसु सव्वेसु, देवेसु जाव सहस्सारा, सेसं जहा जलयराणं जाव चउगतिया चउआगइया परित्ता असंखेज्जा से तं उरपरिसप्पा से किं तं भुयगपरिसप्पा ?, २ भेदो तहेब, चत्तारि सरीरगा गाणा जहणं अंगुलासंखे० उक्कोसेणं गाउयपुत्तं ठिती जहनेणं अंतोमुहुत्तं उक्कोसेणं पुचकोड, सेठ जहा उरपरिसप्पा, णवरं दोचं पुढविं गच्छति, से तं भुयपरिसप्पा पण्णत्ता, सेतं थलयरा ॥ (सू० ३९ ) । से किं तं खहयरा ?, २ चउव्विहा पण्णत्ता, तंजहा—चम्मपक्खी तव भेदो, ओगाहणा जहन्नेणं अंगुलस्स असंखे उक्कोसेणं धणुपुहुत्तं, ठिती जहन्नेणं अंतोमुत्तं उसेणं पलिओ मस्स असंखेज्जति भागो, सेसं जहा जलयराणं, नवरं जाव तच्चं पुढविं गच्छंति जाव से तं खहयरगञ्भवतियपंचेंद्रियतिरिक्खजोणिया, से तं तिरिक्खजोणिया ॥ ( सू० ४० ) स्थलचरगर्भव्युत्क्रान्तिकानां भेदोपदर्शकं सूत्रं यथा संमूच्छिमस्थलचराणां, नवरमत्रासालिका न वक्तव्या, सा हि संमूच्छिमैव न गर्भव्युत्क्रान्तिका, तथा महोरगसूत्रे “जोयणसपि जोयणसयपुहुत्तियावि जोयणसहस्संपि” इत्येतदधिकं वक्तव्यं, शरीरादिद्वारकदम्बकसूत्रं तु सर्वत्रापि गर्भव्युत्क्रान्तिकजलचराणामिव, नवरमवगाहनास्थित्युद्वर्त्तनासु नानालं तत्र चतुष्पदानामुत्कृष्टाऽवगाहना पड् गव्यूतानि, स्थितिरुत्कर्षतस्त्रीणि पल्योपमानि, उद्वर्त्तना चतुर्थपृथिव्या आरभ्य यावत्सहस्रारः, एतेषु सर्वेष्वपि जीवस्थानेष्वनन्तरमुवृत्त्योत्पद्यन्ते, उरः परिसर्पाणामुत्कृष्टावगाहना योजनसहस्रं, स्थितिरुत्कर्षतः पूर्वकोटी, उद्वर्त्तना पञ्चमपृथिव्या आरभ्य यावत्सह
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy