SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ नीजीवा- शरीरावयवविशेषाकृतिः सा विद्यते येषां ते मुकुलिन:-स्फटाकरणशक्तिविकला इत्यर्थः, अत्रापि चशब्दो स्वगतानेकभेदसूचकी, 'आ- १प्रतिपत्तौ । जीवाभि. सीविसा' इत्यादि, आस्यो-दंष्ट्रास्तासु विषं येषां ते आसीविषाः, उक्तं च-"आसी दाढा तग्गयविसाऽऽसीविसा मुणेयवा" ६ संमूछिममलयगि- है इति, दृष्टौ विषं येषां ते दृष्टिविपाः, उग्रं विषं येषां ते उपविपाः, भोग:-शरीरं तत्र सर्वत्र विषं येषां ते भोगविषाः, खचि विष , पञ्चेन्द्रियरीयावत्तिः येषां ते लग्विषाः, प्राकृतलाच 'तयाविसा' इतिपाठः, लाला-मुखात् श्रावस्तत्र विषं येषां ते लालाविपाः, निश्वासे विषं येषां ते तिर्यश्चः निश्वासविषाः कृष्णसर्पादयो जातिभेदा लोकतः प्रत्येतव्याः। 'से किं तं आसालिगा' इत्यादि, अथ का सा आसालिगा?, एवं शिष्येण प्रो कृते सति सूत्रकृद् यदेवासालिकाप्रतिपादकं गौतमप्रश्नभगवनिर्वचनरूपं सूत्रमस्ति तदेवागमबहुमानतः पठति-कहिणं भंते !' इत्यादि, क णमिति वाक्यालकारे भदन्त! परमकल्याणयोगिन् ' आसालिगा संमूर्छति, एषा हि गर्भजा न भवति किन्तु संमूछिमैव तत उक्तं संमूर्छति, भगवानाह-गौतम! अन्त:-मध्ये मनुष्यक्षेत्रस्य न बहिः, एतावता मनुष्यक्षेत्राद्वहिरस्या उत्पादो न भवतीति प्रतिपादितं, तत्रापि मनुष्यक्षेत्रे सर्वत्र न भवति किन्तु अर्द्धतृतीयेषु द्वीपेषु, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयाः, अवयवेन विग्रहः समुदायः समासार्थः तेषु, एतावता लवणसमुद्रे कालसमुद्रे वा न भवतीत्यावेदितं, 'निर्व्याघातेन' व्याघातस्याभावो निर्व्याघातं तेन, यदि पञ्चसु भरतेषु पञ्चखैरावतेषु सुषमसुषमादिरूपोऽतिदुष्पमादिरूपश्च कालो व्याघातहेतुत्वाद् व्याघातो न भवति तदा पञ्चदशसु कर्मभूमिषु संमूर्च्छति, व्याघातं प्रतीत्य, किमुक्तं भवति ?-यदि पञ्चसु भरतेषु पञ्चखैरावतेषु यथोक्तरूपो व्याघातो भवति ततः पञ्चसु महाविदेहेषु संमूर्च्छति, एतावता त्रिंशत्यप्यकर्मभूमिषु नोपजायत इति प्रतिपादितं, पञ्चदशसु कर्मभूमिषु पञ्चसु महाविदे ॥३९॥ हेषु सर्वत्र न संमूर्च्छति किन्तु चक्रवर्तिस्कन्धावारेषु बलदेवस्कन्धावारेषु वासुदेवस्कन्धावारेषु माण्डलिक:-सामान्यराजाऽल्पर्धिकः, CAPACITRAKAR *
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy