SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ य साधारणसरीरयायरवणस्सइकाइया य ॥(सू० १९) । से किं तं पत्तेयसरीरबादरवणस्सतिकाइया ?, २ दुवालसविहा पण्णत्ता, तंजहा-रुक्खा गुच्छा गुम्मा लता य वल्ली य पव्वगा चेव । तणवलयहरितओसहिजलरुहकुहणा य बोद्धव्वा ॥१॥से किं तं रुक्खा ?, २ दुविहा पण्णत्ता, तंजहा-एगट्ठिया य बहुबीया य।से किं तं एगहिया?, २ अणेगविहा पण्णत्ता, तंजहा-निबंबजंजाव पुण्णागणागरुक्खे सीवणि तधा असोगे य, जे यावपणे तहप्पगारा, एतो वपणे तहप्पगारा, एतेसिणं मूलांवि असंखेजजीविया, एवं कंदा खंधा तया साला पवाला पत्ता पत्तेयजीवा पुप्फाइं अणेगजीवाई फला एगडिया, सेत्तं एगहिया। से किं तं बहुबीया?, २ अणेगविधा पण्णत्ता, तंजहा-अत्थियतेंदुयउधरकविहे आमलकफणसदाडिमणग्गोधकाउंबरीयतिलयलयलोद्धे धवे, जे यावण्णे तहप्पगारा, एतेसि णं मूलावि असंखेजजीविया जाव फला बहुवीयगा, सेत्तं बहुयीयगा, सेत्तं रुक्खा, एवं जहा पण्णवणाए तहा भाणियव्वं, जाव जे यावन्ने तहप्पगारा, सेत्तं कुहणा-नाणाविधसंठाणा रुक्खाणं एगजीविया पत्ता। खंधोवि एगजीवो तालसरलनालिएरीणं ॥१॥"जह सगलसरिसवाणं पत्तेयंसरीराणं' गाहा ॥२॥ 'जह वा तिलसकुलिया' गाहा ॥३॥ सेत्तं पत्तेयसरीरथायरवणस्सइकाइया ॥ (सू० २०) 'से कि तमित्यादि, अथ के ते बादरवनस्पतिकायिकाः ?, सूरिराह-बादरवनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-प्रत्येक
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy