SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ जीवाभि० मलयनि- ॥२०॥ गप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति ?, अयमत्राभिप्राय:-सूस्मपृथिवीकायिका मन । १प्रतिपच्ची न्तप्रादेशिकानि द्रव्याण्यन्तर्मुहूर्त कालं यावदुपभोगोचितानि गृहन्ति, तत: संशय.-किमुपभोगोचितस्य कालस्यान्तर्मुहूर्तप्रमाणस्यादौ सूक्ष्मपृप्रथमसमये आहारयन्ति उत मध्ये-मध्यसमयेपु आहोश्वित् पर्यवसाने-पर्यवसानसमये?, भगवानाह-गौतम! आदावपि मध्येऽपि वीकाया: पर्यवसानेऽप्याहारयन्ति, किमुक्तं भवति ?-उपभोगोचितकालस्यान्तर्मुहूर्तप्रमाणस्यादिमध्यावसानसमयेऽप्याहारयन्तीति । यानि भदन्त' * सू० १३ आदावपि मध्येऽपि पर्यवसानेऽप्याहारयन्ति तानि भदन्त ! किं खविपयानि-खोचिताहारयोग्यान्याहारयन्ति उताविपयानि-खोचिताहै हारायोग्यान्याहारयन्ति ?, भगवानाह-गौतम स्वविपयाण्याहास्यन्ति नो अविषयाणि । यानि भदन्त स्वविपयाण्याहारयन्ति तानि भदन्त किमानुपूर्व्याऽऽहारयन्ति अनानुपूर्व्या ?, आनुपूर्वी नाम यथाऽऽसनं, तद्विपरीताऽनानुपूर्वी, भगवानाह-गौतम! आनुपूर्व्या, 5 सूत्रे द्वितीया तृतीयार्थे वेदितव्या प्राकृतत्वात् , यथाऽऽचाराङ्गे "अगणिं पुट्ठा" इत्यत्र, आहारयन्ति, नो अनानुपूर्व्या ऊर्ध्वमस्तिर्यग्वा, 8 ६ यथाऽऽसन्नं नातिक्रम्याहारयन्तीति भाव. । यानि भदन्त ! आनुपूर्व्याऽऽहारयन्ति तानि भदन्त ! किं 'तिदिसं'ति तिम्रो दिशः समा हृतानिदिक् तस्मिन् व्यवस्थितान्याहारयन्ति चतुर्दिशि पञ्चदिशि पदिशि वा, इह लोकनिष्कुटपर्यन्ते जघन्यपदेऽपि [-जीवावगाहक्षेत्र-] त्रिदिग्व्यवस्थितमेव प्राप्यते न द्विदिग्व्यवस्थितमेकदिग्व्यवस्थितं वा, अतरिदिश्यारभ्य प्रश्नः कृतः, भगवानाह-गौतम निवाघाएणं । छद्दिसि'मित्यादि, व्याघातो नामालोकाकाशेन प्रतिस्खलनं व्याघातस्याभावो निर्व्याघातं 'शब्दप्रथादावव्ययं पूर्वपदार्थे नियमव्ययीभाव' इत्यव्ययीभावः तेन वा तृतीयाया' इति विकल्पेनाम्भावविधानात् पक्षेऽत्राम्भावः, नियमाद्-अवश्यतया पदिशि व्यवस्थितानि, २०॥ पड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीय लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि-तिसृभ्यो दिग्भ्य% జలు
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy