SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ - 02-6-k जीवाभि मलयगिरीयावृत्तिः ॥१९॥ अणोगाढाई आहारेंति, जाइं भंते ! ओगाढाई आहारैति ताई कि अणंतरोगाढाई आहारेंति परंपरोगाढाई आहारेंति', गोयमा! १प्रतिपत्ती अणंतरोगाढाई आहारेंति नो परंपरोगाढाई आहारेति, ताई भंते ! किं अणूई आहारेंति बायराई आहारेंति ?, गोयमा! अणूइंपि है सूक्ष्मपृआहारेंति वायराइंपि आहारेंति, जाइं भंते! अणूई आहारेति ताई भंते ! किं उड़े आहारेंति अहे आहारेंति तिरियं आहारेंति ?, थ्वीकायाः गोयमा उडुपि आहारेंति अहेवि आहारेंति तिरियपि आहारेंति, जाई भंते ! उडुपि आहारेंति अहेवि आहारेंति तिरियपि आहारेति सू० १३ ताई किं आई आहारेंति मज्झे आहारेति पजवसाणे आहारेंति ?, गोयमा! आईपि आहारेंति मज्झेवि आहारेंति पजवसाणे(वि)आहारेंति, जाई भंते! आईपि आहारेति जाव पजवसाणेवि आहारेंति ताई किं सविसए आहारेति अविसए आहारेंति ?, गोयमा! सविसए 8 आहारेंति नो अविसए आहारेंति, जाई भंते ! सविसए आहारेति ताई किं आणुपुग्विं आहारैति अणाणुपुर्दिव आहारेंति ?, गोयमा! आणुपुर्दिव आहारेंति नो अणाणुपुब्धि आहारेंति, जाइं भंते । आणुपुर्दिव आहारेंति ताई किं तिदिसि आहारेति चउदिसि आहारेंति पंचदिसिं आहारेंति छघिसिं आहारेंति ?, गोयमा निव्वाघाएणं छद्दिसिं, वाघायं पडुन सिय तिदिसिं सिय चउदिसिं(सिय)पंचदिसिमिति ॥” अस्य व्याख्या-"जाई भावतो वण्णमंताई" इत्यादि प्रभसूत्रं सुगम् , भगवानाह-गौतम! 'ठाणमग्गणं पडुचेति तिष्ठन्ति विशेषा अस्मिन्निति स्थान-सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गणम्-अन्वेपणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येति ४ भावार्थः, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगम, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णवं द्विवर्णत्वमित्यादि व्यवहारनयमता पेक्षया, निश्चयनयमतापेक्षया वनन्तप्रादेशिकस्कन्धोऽल्पीयानपि पश्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणं पडुछेत्यादि यावद् [विधानं ॥ १९॥ -विशेपः,] विविक्तम्-इतरव्यवच्छिन्नं धानं-पोपणं स्वरूपस्य यत्तत्प्रतीय सामान्यचिन्तामाश्रित्येति शेपः, कृष्णो नील इत्यादि प्रति CROCALSCREGGALSOAMGAOOLERY
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy