SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा जीवाभि० मलयगिरीयावृत्तिः रमाण इत्यर्थः कन्धदेशानन्तत्वयलपरिणाममजान्तवख्यापनार्थ, विहे पण्णते,. गमे । अत ऊर्दू मिदं सूत्रम्-'से किं तं रूविअजीवाभिगमे ?, रूविअजीवाभिगमे चउविहे पण्णत्ते, तं०-खंधा खंघदेसा खंधपएसा परमाणुपुग्गला' इह स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामनन्तत्वख्यापनार्थ, तथा चोक्तम्-"दव्वतो णं पुग्गलत्थिकाए णं, अनन्ते" इत्यादि, 'स्कन्धदेशाः स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता द्वयादिप्रदेशालका विभागाः, अत्रापि बहुवचनमनन्तप्रदेशिकेषु स्कन्धेषु स्कन्धदेशानन्तत्वसंभावनार्थ, 'स्कन्धप्रदेशाः' स्कन्धानां स्कन्धत्वपरिणाममजहतां प्रकृष्टा देशा:-निविभागा भागाः परमाणव इत्यर्थः, 'परमाणुपुद्गलाः' स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः । अत ऊर्दू सूत्रमिदम्-'ते समासतो पंचविधा पमत्ता, तंजहा-वण्णपरिणया गंधपरिणता रसपरिणता फासपरिणता संठाणपरिणता, तत्थ णं जे वण्णपरिणया ते पंचविहा पन्नता, तंजहा-कालवण्णपरिणता नीलवण्णपरिणता इत्यादि तावद् यावत् 'सेत्तं रूविअजीवाभिगमे, सेवं अजीवाभिगमे ॥ से किं तं जीवाभिगमे ?, जीवाभिगमे दुविहे पण्णते, तंजहा-संसारसमावण्णगजीवाभिगमे य असंसारसमावण्णगजीवाभिगमे य (सू० ६) से किं तं असंसारसमावण्णगजीवाभिगमे, २ दुविहे पण्णत्ते, तंजहा-अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे य परंपरसिद्धासंसारसमावण्णगजीवाभिगमे य । से किं तं अणंतरसिद्धासंसारसमावण्णगजीवाभिगमे ?, २ पपणरसविहे पण्णत्ते, तंजहा-तित्थसिद्धा जाव अणेगसिद्धा, सेत्तं अणंतरसिद्धा । से किं तं परंपरसिद्धासंसारसमावण्णगजीवाभिगमे १, २ अणेगविहे पण्णत्ते, तंजहा-पढमसमयसिद्धा दुसमय जीवाजीवाभि० जीवाभिगमः , *CRORSCLUGARCARROSECRECTOR पण्णत्ते, तंजहा। से किं तं असारसमावण्णगजीवाभिसमावण्णगजीवाभि नारसमावण्णगजीसदा जाव अणेगसितारसमावण्णगजीवादित परसिद्धासंसारमा
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy