SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ आचा० सूत्रमू :04-C-A-SC ॥१०९८॥ ॥१०९८॥ ओमुअद, तओ ण चेसमणे देवे भत्तव्यायपडिओ भगवओ महावीरस्स हसलवखणेणं पटेणं आभरणालंकार पडिच्छइ, तभोणं समणे भगव महावीरेदाहिणेणं दाहिगं वामेणं वाम पंचमुट्टियं लोय करेइ, तोणं सके देविदे देवराया समणस्स भगबओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडिच्छइ २ अणुजाणेसि भतेत्तिकटु खीरोयसागरं साहरइ, तो णं समणे जाव लोयंकरिता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिज्नं पावकम्मंतिकटु सामाइयं चरित्रं पडिवजइ २ देवपरिसं च मणुयपरिसं च आलिकखचित्तभूयमिव ठवेइ-दिव्यो मणुस्सघोसो तुरियनिनाओ य सकवयणेणं । खिप्पासेव निलुको जाहे पडिवजइ चरितं ॥१॥ पडिवजितुं चरित्र अहोनिसं सधपाणभूयहियं । साहटु लोमपुलाया सब्वे देवा निसाभिति ॥ २॥ तो णं समणस्स भगवओ महावीरस्स सामाइय खोवसमियं चरितं पडिवनस्स .. मणपज्जवनाणे नामं नाणे समुप्पन्ने अडूइज्जेहिं दीवहिं दोहि य समुद्देहि सन्नीणं पचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाई भावाई जाणेइ । तो णं समणे भगवं महावीरे पव्वइए समाणे मिरान्नाई सयणसंबंधिवर्ग पडिविसज्जेइ, २ इमं एयारूवं अभिग्गई अभिगिण्डइ-चारस वासाई वोसटुकाए चियत्तदेहे जे केइ उपसग्गा समुप्पजंति, तंजहा-दिव्वा वा. माणुस्सा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सःमि खमिस्सामि अहिभासहस्सामि, तो गंस. भ. महावीरे इमं एयारूवं अभिग्गई अभिगिदित्ता बोसिट्टचत्तदेहे दिवसे मुद्दत्तसेसे कुम्मारगाम समणुपत्ते, तओ णं स० भ० म० बोसिट्टचत्तदेहे अणुत्तरेणं आलएगं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्टीएठाणेणं क्रमेणं सुचरियफलनिव्वाणुमुत्तिमग्गेण अप्पाणं भावेमाणे विहरइ, एवं वा K-CRACRECR-CARSC-SCI- A CAA- C+ A
SR No.010803
Book TitleAgam 01 Ang 01 Acharang Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrabahu, Shilankacharya
PublisherShravak Hiralal Hansraj
Publication Year1933
Total Pages890
LanguagePrakrit, Sanskrit, Gujarati
ClassificationManuscript, Agam, Canon, & agam_acharang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy