SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ आचा सूत्रम् ||॥१०९६॥ ॥१०९६॥ ESSAYASRA रयणभत्तिचित्तं मुभं चारु कतरुवं देवच्छंदयं विउव्वइ, तस्सणं- देवच्छंदयस्स बहुमझदेसभाए. एगं महं सपायपीढं नाणामणिकणयरयणचिचि सुमं चारुकंतरूवं सीहासगं विउबइ, २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २.समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पायाहिणं करेइ २ समणं, भगवं महावीरं वंदइ नमसइ २ समणं भगवं महावीरं गहाय जेणेव देवच्छंदइ, तेणेव उवागच्छइ सणियं २ पुरत्याभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहिब्भंगेइ गंधकासाईएहिं उल्लोलेइ २ सुद्धोदएण मज्जावेद २ जस्त णं मुल्लं सयसहस्सेणं तिपडोलतित्तिएगं साहिएणं सीतेण गोसीसरत्तचंदणेगं अणुलिंपइ २ इसि निस्सासवायवोज्झं वरनयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ, २ हारं अद्भहारं उरत्यं नेवत्वं एगावलि पालंबसुत्तं पट्टमउडरयणमालाउ आविधावेइ आविधावित्ता गंथिमबेढिमपूरि मसंघाइमेणं, मल्लेणं कप्परुक्खमिव समलंकरेइ २ चा दुच्चपि महया वेउन्चियसमुग्धाएणं समोइणइ २ एग महं चंदप्पहं सिवियं सहस्सवाणियं विउब्वति, तंजहाईहामिगउसभतुरनरमकरविहगवानरकुंजररुरुसरभचमरसदलसीहवणलयभत्तिचित्तलयविजाहरमिहुणजुयलजंतजोगजुत्तं अचीमहस्समालिणीय मुनिरूविय मिसिमिसिंतरूवगसहस्सकलिय ईसि मिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं मुत्ताहलाताजालंतरोवियं तवणीयपवरलंबूसंपलंयतमुतदाग हारहारभूसणसमोणय अहियपिच्छणिज्जं पउमलयभचिचिर्स असोगलयभत्तिचित कुंदलयभत्तिचित्तं नाणालयभत्ति विरइयं सुभं चारुकतारूवं नाणामणिपंचवन्नघटापडायपडिमंडियग्गसिहरं पासाइयं दरिसणिज्ज सुरूवं-सीया उवणीया जिणवरस्स जरमरणविप्पमुक्कस्स । ओसत्तमल्लदामा जलथलयदिव्बकुसुमेहि
SR No.010803
Book TitleAgam 01 Ang 01 Acharang Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrabahu, Shilankacharya
PublisherShravak Hiralal Hansraj
Publication Year1933
Total Pages890
LanguagePrakrit, Sanskrit, Gujarati
ClassificationManuscript, Agam, Canon, & agam_acharang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy