SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सिद्ध वि० २० आराधना - सुखविलास - महेश्वराणा, सद्धर्म - लक्षरणमयात्मविकस्वराणां । स्तोतु गुणान् गिरिवनादि - निवासिना वै, एपोऽर्धत चररणपीठ-भुवय जामि ।। ॐ ह्री त्रयोदश प्रकार चारित्राराधक- साधुपरमेष्ठिने अर्घ्यं निर्वपामीति स्वाहा । अर्हन्मङ्गलमर्चामि जगन्मगलदायकम् । प्रारब्ध - कर्म - विघ्नौघ - प्रलय - प्रदमब्मुखै ॥ ॐ ह्री अर्हन्मङ्गलाय अध्यं निर्वपामीति स्वाहा । चिदानन्द - लसद्वीचिमालिन गुणशालिनम् । सिद्ध- मगलमचंह सलिलादिभिरुज्ज्वलं । ॐ ह्री सिद्धमगलाय अर्घ्यं निर्वपामीति स्वाहा । वुद्धि - क्रिया - रस तपोविक्रियौषधि - मुख्यका । ऋद्धयो य न मोहन्ति साधु-मगलमर्चये ॥ ॐ ह्री साधुमङ्गलाय अर्घ्यं निर्वपामीति स्वाहा । लोकालोक-स्वरूपज्ञ - प्रज्ञप्त धर्ममंगलम् । अर्चे वादित्र निर्घोष - पूरिताश वनादिभि ॥ ॐ ही केवलिप्रज्ञप्त-धर्ममङ्गलाय अर्घ्य निर्वपामीति स्वाहा । लोकोत्तमोऽर्हन् जगता भव बाधा - विनाशक । अर्च्यतेऽर्येण स मया कुकर्म - गरण-हानये || ॐ ह्री-लोकोत्तमाय अर्घ्यं निर्वपामीति स्वाहा । विश्वाग्र-शिखर-स्थायी सिद्धो लोकोत्तमो मया । मह्यते महसामदचिदानन्दथु - मेदुर ।' ॐ ह्री सिद्धलोकोत्तमाय अघ्यं निर्वपामीति स्वाहा । राग-द्वेष-परित्यागी साम्यभावावबोधक । साधु लोकोत्तमोऽर्येण पूज्यते सलिलादिभि ॥ ॐ ह्री साधुलोकोत्तमाय अयं निर्वपामीति स्वाहा । उत्तम क्षमया भास्वान् सद्धर्मो विष्टपोत्तम । अनत सुख-सस्थान यज्यतेऽम्भोऽक्षतादिभि || ॐ ह्री केवली - प्रज्ञप्त-धर्म- लोकोत्तमाय अर्घ्यं निर्वपामीति स्वाहा ।
SR No.010799
Book TitleSiddhachakra Vidhan
Original Sutra AuthorN/A
AuthorSantlal Pandit
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages442
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy