SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शुद्धयो शपदे गे दुर्गतानारी ॥४२०॥ SAROSAROSAROKAR व्यजन्मनि । एते चाष्ट भवाः सप्तभिर्देवभवैरन्तरिताः पृथगेव ग्राह्याः । अन्यथोभयजन्मगणनायामष्टमो देवभव एव स्यात् । न च तत्र सिद्धिः संभवतीति ॥१०२४ ॥ यथा चाष्टमजन्मनि सिद्धस्तथाह-कनकपुरे कनकध्वजो राजा भूत्वा शरत्क्षण इन्द्रोत्सवस्तदर्थ नगराद्' वहिनिर्गमने कृते दृष्ट्वा वैशसमसमंजसमिदं वक्ष्यमाणं जातः प्रत्येकबुद्धः । इतिः प्राग्वत् ॥१०२५ ॥ वैशसमेव दर्शयति-मण्डूकसर्पकुरराजगराणां क्रूरं दारुणं परम्पराग्रसनं दृष्ट्वैत्यनुवर्तते । तथा हि-मण्डूकं सर्पण, सर्प कुररेण पक्षिविशेषेण, कुररं चाजगरेण ग्रस्यमानं ददर्श । ततः परिभाव्यैवं मण्डूकादिन्यायेन 8 लोकं सर्वजनपदगतं हीनादिभेदं हीनमध्यमोत्तमभेदं परस्परया ग्रस्यमानं प्रत्येकबुद्धो जातः । इतिः प्राग्वत् ॥१०२६ ॥ यथा परिभावितवांस्तथा चाह-मण्डूक इव लोको हीनो जातिकुलविभवादिना इतरेण बलवता पन्नगेनेवार जगति अस्यते सपीडः सन्नुपजीव्यते, सोऽपि कुररसमानेनान्येन बलवत्तरेण ॥ १०२७ ॥ सोऽपि च बलवत्तरो नात्र स्ववशो| यस्मादजगरकृतान्तवशगः-अजगराकारवशवी इत्यस्मात् कारणादेवंविघेऽपि लोके विषयप्रसंगो विषयसुखगृद्धिलक्षणो महामोहः परममूर्खत्वलक्षणः॥ १०२८॥ इत्येवं चिन्तयित्वा भयं मृत्युलक्षणं सम्यक् संजातचरणपरिणामो राज्यं त्यक्त्वा, तथेति समुच्चये, जातः क्रमेण श्रमणः शमितपापः ॥ १०२९ ॥ सिद्धश्च केवलिश्रियं परमां संप्राप्याऽयोध्यायां शक्रावतारनाम्नि परमशिवे परमकल्याणहेतुत्वाच्चैत्येनोपलक्षिते उद्याने॥ १०३० ॥ दुर्गतनारीउदाहरणं समाप्तम् ॥ अण्णेवि एत्थ धम्मे रयणसिहादी विसुद्धजोगरया। कल्लाणभाइणो इह सिद्धा णेगे महासत्ता ॥१०३१॥ अन्नेवीत्यादि । अन्येऽप्यत्र जैनधर्मे रत्नशिखादयो रत्नशिखप्रागुक्तसुदर्शनश्रेष्ठिप्रभृतयो विशुद्धयोगतः सर्वोपाधिशु ROCESSORRESSESGRESSES ॥४२० ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy