SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे शुद्धयो गे दुर्गता नारी ॥४१८॥ क्सुतः सम्पन्नः, देव्याश्च लंखगृहे जन्म पुत्रीभावेन । कलाग्रहणमुभाभ्यामपि कृतम् ॥ १०१६॥ द्वयोरपि प्राप्ततारुण्ययोरन्यत्र रूयन्तरे पुरुषान्तरे चारागो रागाभावः सम्पन्नः । कालेन च गच्छता कदाचिद् द्वयोरपि परस्परं दर्शनमभूत् । ततश्चक्षूरागे दृष्टिरागलक्षणे कथंचिदनिवर्तमाने द्वयोरपि परिणयनमजायत । ततश्च गर्दा परस्परायोग्यसम्बन्धापवादरूपा सर्वत्र प्रवृत्ता । तां चावधायैव हिण्डन देशान्तरपर्यटनलक्षणमारब्धं ताभ्याम् । प्रस्तावे च यतिदर्शनाच्छुद्धसमाचारसाधुसमवलोकनात् स्मरणेन प्रागनुभूताया जाते बोधिश्च धर्मप्राप्तिलक्षणः समजनि तयोरिति ॥१०१७॥ इय थोवोवइयारो एसो एयाण परिणओ एवं । सुद्धे पुण जोग्गम्मि दुग्गयनारि उदाहरणं ॥१०१८॥ _इत्येवं स्तोकोऽप्यतीचारो रागद्वेषलक्षण एष यः प्रागुक्तः एतयोः परिणत एवमनुचिताचारहेतुतया । तस्मात् सर्वथा शुद्धाचारपरेण मतिमता भाव्यमिति । अत्र शुद्धे पुनर्योगे समाचारे दुर्गतनारी वक्ष्यमाणलक्षणा उदाहरणं वर्तत इति । ॥१०१८ ॥ एतदेव संक्षेपतस्तावदाहासुवति दुग्गयनारी जगगुरुणो सिंदुवारकुसुमेहिं । पूजापणिहाणेणं उववन्ना तियसलोगम्मि ॥१०१९॥ श्रूयते जिनागमे दुर्गतनारी दरिद्रा जरती स्त्री जगद्गुरोः सिन्दुवारकुसुमैर्निगुण्डीपुष्पैः कृत्वा यत् पूजाप्रणिधानमभ्यर्चनाभिलाषस्तेनोपपन्ना त्रिदशलोके ॥१०१९॥ एतामेव गाथां गाथैकादशकेन व्याचष्टे:कायंदी ओसरणे भत्ती पूजत्थि दुग्गयत्ति ततो । तह सिंदुवारगहणं गमणंतरमरण देवत्तं ॥१०२०॥ SURESSSSSSSSSSC ॥४१८॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy