SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे ॥४१४॥ SHARERRORRIAGES यथा तन्निदर्शनं तथैव स्फुटयति; तथादइवपुरिसाहिगारे अत्थावत्तीए गरुयणयणिउणं । परिभावेयत्वं खलु बुद्धिमया णवरि जत्तेण॥९९८॥5 भव्यत्व६. देवपुरुषाधिकारे "एत्तो य दोवि तुल्ला विन्नेया दइवपुरिसगारावि । इहरा उ निप्फलत्तं पावइ नियमेण एगस्स" व्याख्या इत्यादि प्रागुक्तलक्षणेऽर्थापत्त्या सर्वकार्याणां तदधीनत्वप्रतिपादनलक्षणया गुरुकनयनिपुणं प्रधानयुक्तिसन्दर्भितम् परि-1M भावयितव्यम् , खलुक्यालंकारे,बुद्धिमता पुरुषेण, नवरं केवलं यत्नेनादरेणेति॥९९८॥अथ तथाभव्यत्वमेव व्याचष्टे:तहभवत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं ॥ ९९९ ॥ तथाभव्यत्वं चित्रं नानारूपं, भव्यत्वमेवेति गम्यते, अकर्मजमकर्मनिर्मितमात्मतत्त्वं साकारानाकारोपयोगवज्जीवस्वभावभूतमिह विचारे ज्ञेयम् । अत्र हेतुः-फलभेदात्तीर्थकरगणधरादिरूपतया भव्यत्वफलस्य वैचित्र्योपलम्भात् । तथेति समुच्चये । कालादीनां कालनियतिपूर्वकृतकर्मणां समग्रान्तररूपाणामाक्षेपकस्वभावं संनिहितताकारकस्वभावम् ॥ ९९९ ॥ विपक्षे बाधकमाहाइहराऽसमंजसत्तं तस्स तहसभावयाए तहचित्तो।कालाइजोगओणणु तस्स विवागो कहं होइ॥१०००॥ इतरथा वैचित्र्याभावेऽसमंजसत्वमसांगत्यं प्रामोति । कुतो, यतस्तस्य भव्यत्वस्य तथास्वभावतायामेकस्वभावत्वलक्ष-15 णायां परेणाभ्युपगम्यमानायां तथाचित्रस्तत्प्रकारवैचित्र्यवान् कालादियोगतः कालदेशावस्थाभेदतो ननु निश्चितं तस्य ॥४१४॥ जीवस्य विपाकः फललाभरूपः कथं भवति। न कथञ्चिदित्यर्थः॥१०००॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy