SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ विहयपचक्खायपावकम्मं फामुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिजेण वा असणपाणखाइमसाइमेणं पडिकालामाणसकिंकजति?, एगंतसो पावं कम्मे कज्जति" । तथा, मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ। अणकपादाणं पुण जिणेहि न कयावि पडिसिद्धं ॥१॥ संथरणम्मि असुद्धं दोण्हवि गिण्हंतदेंतयाण हियं । आउरदिटुंते णं तं चेव हियं असंथरणे ॥ २॥" आदिधार्मिकमाश्रित्य पुनरयमागमः-"पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोप्यवर्गाऽविरोधेन न विरुद्धं स्वतश्च यत् ॥१॥व्रतस्था लिङ्गिनः पात्रमपात्रास्तु विशेपतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ २॥” एवं चागमे व्यवस्थिते तद्वाधया आगमोल्लंघनरूपया विधिप्रतिषेधयोः क्रियमाणयोर्दोष इत्येष जीववधादिलक्षणो महावाक्यार्थगम्यस्तु महावाक्यार्थगम्य एव ॥८७९॥ महावाक्यार्थमेव निगमयनैदम्पर्यमाह; इय एयस्सावाहा दोसाभावेण होइ गुणहेऊ । एसा य मोक्खकारणमइदंपनं तु एयरस ॥ ८८० ॥ 2] इत्येवमागमवाधायां दोपे सति एतस्यागमस्यावाधाऽनुल्लङ्घनमुत्सर्गासेवनेनापवादासेवनेन वा दोपाभावेनाशातनाप रिहाररूपेण भवति गुणहेतुः। एपा चेयमेवागमावाधा मोक्षकारणं निर्वृतिहेतुरित्यैदम्पर्य त्वेतस्य दानसूत्रस्येति ॥ ८८०॥ हैन केवलमनन्तरोदितकतिपयपदार्थविषयमेव पदवाक्यादिसमनुगतं सर्पवित्मणीतागमव्याख्यानं, किन्तु सकलसूत्रविपय-| मिति मनसि समाधायाह;13 एवं पइसुत्तं चिय वक्खाणं पायसो बुहजणेण । कायस्वं एत्तो खलु जायइ जं सम्मणाणं तु ॥ ८८१ ॥ SICALCREAKINCREARRAR SSSSSSA66500900206
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy