SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ टिभेदात् । यथोक्तम्-"पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम् । ऐकान्तिकादिभेदेन सप्तभेदमुदाहृतम् ॥१॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य तदैकान्तिकमुच्यते ॥२॥ सर्वज्ञेन विरागेण जी चाजीवादि भापितम् । तथ्यं नवेति संकल्पे दृष्टिः सांशयिकी मता ॥३॥ आगमा लिनिन्नो देवा धोः सर्वे सदा 13ासमाः । इत्येपा कथ्यते बुद्धिः पुंसो वैनयिकी जिनैः॥ ४ ॥ पूर्णः कुहेतुदृष्टान्तैर्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य भोज्यं चर्मलवैरिव ॥ ५॥ अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः। दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसम्॥६॥ दीनो निसर्गमिथ्यात्वस्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा ॥७॥ देवो रागी यतिः सङ्गी धर्मः प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः॥ ८॥” तदेव दुर्निवारवैधुर्याधायकतया ज्वरो रोगविशेषस्तपास्योदय उद्भवस्तत्र ज्ञेयम् । अयमत्र भावा-यथा ज्वरोदये शमनीयमप्यौपधं प्रयुज्यमानं न गुणाय, किन्तु महते दोपाय संपद्यते । एवं सूत्रमपि संसारव्याधिवाधानिरोधकारकतया परमौषधसममपि दुर्विनीतप्रकृतेरविधिप्रधानस्य च जीवस्य महति मिथ्यात्वज्वरोदये योजनीयम् । अन्यत्राप्युक्तम्-"सप्तप्रकारमिथ्यात्वमोहितेनेति जन्तुना। सर्व विपाकुलेनेव विपरीतं विलोक्यते ॥ १॥" तथा,-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोपायाभिनवोदीणे शमनीयमिव ज्वरे ॥२॥ पठन्नपि वचो जैन मिथ्यात्वं न विमुञ्चति । कुदृष्टिः पन्नगो दुग्धं पिवन्निव महाविषम् ॥३॥॥२८॥ इत्थं शिप्यविषयमुपदेशमभिधाय सांप्रतं तमेव गुरुगोचरमाहगुरुणावि सुत्तदाणं विहिणा जोग्गाण चेव कायवं। सुत्ताणुसारओ खलु सिद्धायरिया इहाहरणं ॥२९॥ AARAKARSAARCA
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy