SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- शपदे ॥३७१॥ BIASHARHOCOROCORTICOS दुष्षमायां कुग्रह एव शास्त्रवाधितबोधलक्षणः उदकपानग्रहो जलपानोत्पन्नग्रहरूपस्तस्माद्रक्षितव्य इति॥८४८॥अत एवाह;- दुष्पमाया ग्गहम्मिवि जणे तदभोगणुवत्तणाए तह चेव । भावेण धम्मरज्जे जासुहकालो सुवासंति॥८४९॥ मपि-आबहवः प्रभूताः कुग्रहा विपरीतार्थाभिनिवेशरूपा यस्य स तथा तस्मिन्नपि जने लोके वर्तमानकालभाविनि, तदभोगेन ज्ञायोगालतस्य कुग्रहजलस्यानुपजीवनेन याऽनुवर्त्तनोक्तरूपा तया, तथा चैव राजमन्त्रिदृष्टान्तेनैव, भावेन परिपूर्णसाधुधर्मसाधने- म्बनम्च्छारूपेण धर्मराज्ये सर्वसावद्यविरतिलक्षणे स्थापयित्वा आत्मा रक्षणीय इत्यनुवर्तते । यावच्छुभकालः सुषमादुषमादि-8 लक्षणः शुद्धसाधुधर्माराधनायोग्यः सुवर्षमिति सुवृष्टिकालतुल्यः समभ्येतीति ॥ ८४९॥ अस्यैव रक्षणीयोपायमाहाआणाजोगेण य रक्खणा इहंण पुण अण्णहा णियमा।ता एयम्मि पयत्तो कायवो सुपरिसुद्धम्मि॥८५०॥ ___ आज्ञायोगेन पूर्वमेव निरूपितरूपाज्ञाराधनेनैव रक्षणा परिपालनाऽत्रात्मनि, न त्वन्यथा मणिमन्त्रौषधाधुपयोगेन मिथ्याचारपरिपालनेन वा नियमान्नियमेन, तथारक्षितस्याप्यकृताज्ञाराधनादिकस्य नरकादिदुर्गतिपातसम्भवेन परमार्थतोऽरक्षणमेव तस्य संपद्यत इति । तत्तस्मादेतस्मिन्नाज्ञायोगे प्रयत्न आदरः कर्तव्यः सुपरिशुद्धे उत्सर्गापवादतया सम्यग् निर्णीते इति ॥ ८५०॥ अथ परिशुद्धाज्ञायोगोपायमाहातित्थे सुत्तत्थाणं गहणं विहिणा उ एत्थ तित्थमियं । ता एयम्मि पयत्तो कायवो सुपरिसुद्धम्मि ॥८५१॥ १ सर्वेष्वप्यादर्शपुस्तकेष्वस्यां गाथायामसिन् पूर्वगाथोत्तरार्द्धतुल्ये उत्तरार्धे सत्यपि टीकानुरोधात् "उभयपणू चेव गुरू विहीय विणयाइओ चित्तो" ॥३७१॥ ४ इत्युत्तरार्धपाठेन भवितव्यम् । ASORTEROSISIES
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy