SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे ॥३६४॥ OSISI SOSIOSIOS है किंच उदाहरणाई बहुजणमहिगिच्च पुबसूरीहिं । एत्थं निदंसियाई एयाइं इमम्मि कालम्मि ॥८१४॥ एतत्कालो किंचेत्यभ्युपाथे, उदाहरणानि दृष्टान्ता वहजनमधिकृत्य बहोरसंविग्नलोकस्य प्रवृत्तिमधिकृत्य पूर्वसूरिभिः प्राक्तनाचा- पयोगिस्वपैरत्र प्रवचने निदर्शितान्येतानि । अस्मिन् दुष्पमालक्षणे काले एतत्कालोपयोगीनीत्यर्थः॥८१४॥ माष्टक प्रद__ उदाहरणान्येव विवक्षुस्तावत्तत्सम्बन्धमाहा र्शनम्| केणइ रन्ना दिट्ठा सुमिणा किल अट्ठ दुसमसुसमंते। भीई चरमोसरणे तेसिं फलं भगवया सिटुं॥८१५॥ | केनचिदनिर्दिष्टनाम्ना राज्ञा उपलब्धा स्वमा निद्रायमाणावस्थायां मनोविज्ञानविकाररूपाः। किलेत्याप्तप्रवादसूचनार्थः। अष्टेतिसंख्या दुःपमसुषमान्तेऽस्यामवसर्पिण्यां चतुर्थारकपर्यवसाने । ततो जागरितस्य भीतिर्भयमुत्पन्नम् ततोऽपि च है चरमसमवसरणे कार्तिकमासामावास्यायां तस्य पृच्छतः, तेषां स्वमानां फलं भगवता श्रीमन्महावीरेण शिष्टं कथितमिति , | ॥ ८१५ ॥ स्वमानेवाह;8 गय वाणर तैरु धंखे सिंहे तह पैउम बीय कलसे या पाएण दुस्समाए सुविणाणि? फला धम्मे॥८१६॥ गजवानरास्तरवो ध्वांक्षाः सिंहस्तथा पद्मवीजानि कलशाश्चेति। प्रायेण दुःषमायां स्वप्ना एतेऽनिष्टफला धर्मे अधर्मविषय इति । अत्र च गाथायां वचनव्यत्ययः प्राकृतत्वात् ॥८१६ ॥ ३६४॥ एतानेव स्वमान् प्रत्येक गाथानां द्वयेन द्वयेनोपदर्शयन् गाथाषोडशकमाहा- . BOSH SARRABOCHORROSO
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy