________________
सफर
3 दितं पाणेन । अथ 'कहणाओ' अभयकुमारेण श्रेणिकाग्रतः पुनः कथना अस्य वृत्तांतस्य विहिता। ततः दण्डश्चण्डालस्य दानदाण'त्ति तस्या एवं विद्याया दानलक्षणः कृतः। प्रतिपन्नं च तत्तेन । प्रारब्धं च श्रेणिकाय विद्याप्रदानम् । 'आसण-151
भूमी पाणरस'त्ति आसनं भूमौ पाणस्य दत्तं, आत्मना तु सिंहासने निपण्णः। ततश्चापरिणामः सम्यगपरिणमनं विद्यायाः 1 श्रेणिकत्य ।। २५॥ रणो कोवो णेयं वितहं अभयविणउ त्ति पाणस्स।आसण भूमी राया परिणामो एवमपणत्थ ॥२६॥
ततः राज्ञः कोपः प्रोद्भूतः, यथा-न त्वं करोपि मम सम्यग् विद्याप्रदानम् । ततः प्राह पाणः-नेदं वितथं विधीयते मया विद्यादानम् । तदनु भणितवानभयकुमार:-अविणउ'त्ति अविनय इत्येवमात्मना तु सिंहासनाध्यासनलक्षणस्त्वया राजन् ! क्रियते इत्यपरिणामो विद्यायाः। ततश्च "पाणस्स आसण'त्ति सिंहासनं वितीर्णम् , 'भूमी राया' इति राजा स्वयं वसुंधरायामुपविष्टः । तदनन्तरं यथावत् परिणामो विद्यायाः संपन्न इति। एवमन्यत्रापि विद्याग्रहणे विनयः कार्य इति । यतः पठ्यते,-"विणएण सुयमहीयं कहवि पमाया विसुमरियं संतं । तमुवढाइ परभवे केवलणाणं च आवहइ ॥१॥ विज्जावि होइ बलिया गहिया पुरिसेण विणयमंतेण । सुकुलपसूया कुलवालियव पवरं पई पत्ता॥२॥"॥२६॥ ___ अमुमेवार्थमन्वयव्यतिरेकाभ्यां भावयन्नाह;द विहिणा गुरुविणएणं एवं चिय सुत्तपरिणई होइ। इहरा उ सुत्तगहणं विवजयफलं मुणेयवं ॥२७॥
C6500-500-5054-550-550-565