SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ 625**94- श्रीउपदे- । इत्थं देशविरतिमपेक्ष्याकरणनियमज्ञातान्यभिधाय सर्वविरतौ तद्वैशिष्ट्यमभिधित्सुराह: अकरणनिशपदे / देसविरइगुणठाणे अकरणणियमस्स एव सब्भावो । सवविरइगुणठाणे विसिटुतरओ इमो होइ ॥७२९॥ यमस्य सर्व विरतौ ॥३३८॥ देशविरतिगुणस्थाने यावज्जीवं परपुरुषपरिहारलक्षणेऽकरणनियमस्योक्तलक्षणस्यैवं रतिसुंदर्यादिशीलपालनन्यायेन 18 वैशिष्ट्यम्सद्भावः सम्भव उक्तः। देशविरतिगुणस्थानकेऽपि पापाकरणनियमः सम्भवतीत्यर्थः। सर्वविरतिगुणस्थानके यावज्जीवं समस्तपापोपरमलक्षणे विशिष्टतरको देशविरत्यकरणनियमापेक्षयाऽकरणनियमो भवति ॥ ७२९ ॥ अत्र हेतुमाह;जं सो पहाणतरओआसयभेओ अओय एसोत्ति। एत्तो च्चिय सेढीए णेओ सव्वत्थवी एसो ॥७३०॥ ___ यद्यस्मात्कारणात् स सर्वविरतिलक्षणः प्रधानतरकः अतिप्रशस्त आशयभेदः परिणामविशेषः । अतश्चास्मादेव परिणाम विशेषादेषोऽकरणनियमः प्रधानतर इति प्रकृतेन सम्बन्धः। इति प्राग्वत् । अत एवाशयभेदात् श्रेण्यां क्षपकश्रेणिनामिकायां "अणमिच्छमीससम्म" इत्यादिकर्मप्रकृतिक्षपणसिद्धायां ज्ञेयः सर्वत्रापि सर्वकर्मस्वपि तत्र तत्र गुणस्थानके क्षयमुपगतेष्वेषोऽकरणनियमः, यत्क्षीणं तत् पुनर्न क्रियत इत्यर्थः। कर्मप्रकृतिक्षयक्रमश्चायं कर्मस्तवशास्त्रप्रसिद्धो यथा-"अणमिच्छमीससम्म अविरयसमाइ अप्पमत्तत्ता। सुरनरतिरिनिरयाउं निययभवे सबजीवाणं ॥१॥ सोलसअट्ठक्केकं छक्के केक- ॥३३८॥ कखीणमनियट्टी । एवं सुहुमसरागे खीणकसाए य सोलसगं ॥२॥ बावत्तरि दुचरिमे तेरसचरिमे अजोगिणो खीणो। अडयालं पयडिसयं खविय जिणं नेषुयं वंदे ॥३॥" ॥ ७३०॥ आसयभेसावरत्यकरणनियमाकरणनियमः सम्भवलक्षणस्यैवं रति
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy