SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे ॥३१२॥ णम् *SEGHOSSAI SAUSAGIOCHAGAS भोजनरसज्ञस्य शर्करासंमिश्रहविःपूर्णादिभोजनास्वादविदः पुरुषस्यानुपहतस्य धातुक्षोभविकलस्य नो नैव अस्वादुभो- समितिगुहै जिनोऽपि तथाविधकष्टप्रघट्टकवशाच्चिरपर्युषितवल्लचणकादिभोजनवतोऽपि, तथेति दृष्टान्तान्तरसमुच्चयार्थः, स्वादुनिप्तिस्वरूपो उक्तरूपे एव भोजने पक्षपातो लौल्यातिरेकाद् निरंतरं बहुमानः क्रिया वा कथञ्चित् पुनरपि तत्प्राप्तिहेतुश्चेष्टा न जायते पसंहर६ कदाचित् , किन्तु जायत एव ॥ ६७०॥ हूँ एवं सज्झायाइसु तेसिमजोगे वि कहवि चरणवओ।णो पक्खवायकिरिया उ अण्णहा संपयहिँति॥६७१॥ एवं स्वादुभोजने इव तद्रसविदः स्वाध्यायादिषु स्वाध्याये वाचनादिरूपे, आदिशब्दाद् ध्यानविनयमौनादिषु च साधुसमाचारेषु, तेषां स्वाध्यायादीनामयोगेऽपि अघटनेऽपि कथमपि द्रव्यादिव्यसनोपनिपातलक्षणेन केनापि प्रकारेण चरणवतो जीवस्य नो नैव पक्षपातक्रिये तु, पक्षपातश्च बहुमानः क्रिया च यथाशक्त्यनुष्ठानम् , अन्यथा विपरीतरूपतया सम्प्रवर्त्तते ॥ ६७१॥ अथ प्रसंगत एव प्रस्तुतकालमधिकृत्याहातम्हा उ दुस्समाएवि चरित्तिणोऽसग्गहाइपरिहीणा। पण्णवणिज्जा सद्धा खंताइजुया य विष्णेया॥६७२॥2 ___ यतश्चारित्रिणो द्रव्याद्यापद्यपि न भावः परिवर्त्तते, तस्मादेव दुःषमायामपि प्रस्तुतकाललक्षणायां सर्वतः प्रवृत्तनिरंकुशासमंजससमाचारायामपि, किं पुनः सुषमदुःषमा-दुःपमसुषमालक्षणयोरित्यपिशब्दार्थः, चारित्रिणो यथायोग्यं सामा- ॥३१२॥ यिकच्छेदोपस्थापनीयचारित्रवन्तः साधवो विज्ञेया इत्युत्तरेण योगः। कीदृशाः सन्त इत्याह-असद्ग्रहादिपरिहीणा SRUSSIARRECENE
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy