SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ समिला प्रतीतरुपा क्षिप्ता काभ्यांचित् कौतुकिकाभ्यां देवाभ्यां, ततस्तस्याः समिलायाः 'छिड्डप्पवैसदिटुंता' इति, तत्र | युगच्छिद्रे यःप्रवेशः स एव दृष्टान्तस्तस्मात् अनुपायं तनुकपायत्वादिमनुष्यजन्महेतुलाभविकलं मनुजत्वमिह दुर्लभ भवसमुद्रे भवभाजामिति ॥ १४ ॥ A अथ दशमदृष्टान्तसंग्रहगाथा; परमाणु खंभपीसणसुरनलियामेरुखेवदिटुंता । तग्घडणेवाऽणुचया मणुयत्तं भवसमुद्दम्मि ॥ १५॥ | 40 इह केणं तियसेणं एगो खंभो अणेगखंडाई । काऊण चुन्निओ ताव जाव अविभागिओ जाओ॥१॥ भरिया महा पमाणा नलिया (एगा) करेण सा तेण । पत्तो सुमेरुचूलासिहरे सा फूमिया तत्तो ॥२॥ उइंडपवणवसओ महापयासत्तओ य तियसस्स । अविभागिमत्तणेण य दिसोदिसिं ते गया अणवो ॥३॥ पिच्छामि, कयावि पुणो मिलिज तेऽणू हवेज सो थंभो । इय पेच्छंतस्सवि से वाससहस्साई गाई ॥ ४॥ वोलीणाणि, ण तेर्सि अणूण जोगो, ण यावि सो भो । संजाओ, तह एसो मणुयाण चुओ मणुयभावो ॥५॥ R अथ गाथाक्षरार्थः -'परमाणु'त्ति परमाणव इति द्वारपरामर्शः। खंभपीसण'त्ति स्तम्भस्य काष्ठादिमयस्य पेषणं चूर्णनं 8 केनचित् कौतुकिना सुरेण कृतम्। ततश्च 'नलियामेरुखेवदिटुंता' इति तस्य पिष्टस्तम्भस्य नलिकायां प्रवेशितस्य मेरौ मेरुत शिरसि क्षेपो दशसु दिक्षु यद् विकिरणं देवेन कृतं तदेव दृष्टान्तस्तस्माद् दुर्लभं मनुजत्वमिति गम्यते । किमुक्तं भव 9534364SASSASSASSICHOSDOS
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy