________________
55
Fई भामिनो एवं ॥ ५८ ॥ जइ तं भुंजसि एयं तो अकालेवि मरणमुवलभसि । ता गच्छ थंडिलं सुद्धमेयमेत्धं परिद-|| आयु॥५०॥ अन्नं गयेम फासुयमहेमणिज्जं विसुद्धमाहारं । एवं भणिए गुरुणा धम्मरुई निग्गओ ताहे ।। ६०॥ अवि
यन्नमणो दमदोमवजिए थंटिलम्मि गंतूणं । कयसयलदिसालोओ पइक्खणुल्लसियपरिणामो ॥ ६१॥ जा तं परिट्ठवेई। पतगंधामो वर्णतरगयाओ। मिलिया पिवीलियाओ मरिच खणेण लग्गाओ। ६२ ।। मा मज्झं पमायाओ एयार्सि
एत्तियाण विणियाओ। होउ, वरं ता भोत्तुं सयमेव इमं समुचियंति ॥ ६३ ॥ उवि सिद्धे सक्खित्तणेण अवराह वियडणं कुणः । उच्चरियवो परिमुद्धभावणो तमुव जित्ता ॥ ६४ ॥ तवेयणापरद्धो पंचनमोकारसारपरिणामो । मरि जाओ
मपट्टमिद्भणामे वरविमाणे ॥६५॥ गुरुणावि चिराउ अणागयम्मि तम्मी मुणीण परिकहियं । गच्छह धम्मरुइस्सालहह ४ापति गमंतामो ॥ ६६ ॥ मग्गंतेहि लद्धो थंडिलभूमीए तेहिं मुयजीवो । आगम्म सूरिमूले निवेइयं जह गओ कालं||| ६॥६७ ॥ पुषगए उवओगं मुणिवइणो तक्खणेण गच्छंति । उवलद्धो नागसिरीकडुतुंबगदाणवुत्तंतो ॥ ६८॥ एवंविहोली अपमागो पेयजघायगो समत्थाणं । णोवेक्खि समुचिओ समाणदोसप्पसंगाओ ।। ६९ ॥ एवं मणे विमंसिय सयो बामदापियो ममणसंघो । कहिओ जहेस साह धम्मरुई अज कालगओ॥७०॥ एयारिसेण विहिणा नागसिरीए न सुंदर
विहियं । जे एस भावमाह तीए विणिवाइओ एवं ॥ ७१ ॥ निन्भग्गाणं दोहग्गियाण लोयाण मत्थयमणित्तं । नरगाइ-1 याण दुसाण साणिभावं च सा पत्ता ॥ ७२ ॥ ता एसो इह दोसो नागसिरीए न जुज्जए छन्नो । काऊणेवं भणिया मुगिणो नयरीए मग्झम्मि ॥ ७३ ॥ तियचच्चराइठाणेसु दूरमुग्धोसणं बहुजणाण । पच्चक्खं कुणह जहा नागसिरीए
CLICROC