________________
श्रीउप-5' प्रक्रति ॥५८६ ॥३७॥ देवतायोजितपिटिका मस्तकेनैव सह संयोजितहतभर्तृनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा संग्रहगाअन्धा सती पलायमाना वनं प्रति, निवर्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ॥ ५८७ ॥ ३८॥
थार्थ:शपदे
डिम्भकवृन्दपरिगता खिस्यमाना जात्योद्धट्टनतो जनेन रुदती करुणस्वरईप्टा धिग्जातीया सोमाजनकलोकेन । एवं ॥२८३॥
5 चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८ ॥ ३९ ॥ एवमसन्तोषाल्लोभोद्रेकलक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात्
कथंचिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः
॥ ५८९ ॥ ४० ॥ ततस्तेनाकर्णितं यन्निधिः सुतवलिदानं तस्मात् , तत्फलो निधिलाभफलः 'पउत्तेत्ति प्रयुक्तो विधिः, 5 पुत्रबलिदानलक्षणः परम्, अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रवलिदायकादन्येन केनचिद्
गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजै गरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रवलिः ॥ ५९० ॥४१॥ 'सत उत्क्षुभ्यमाणो निन्द्यमानो बहुजनधिकारितो धिक्कारमानीतो वसनहीनो वस्त्रविकलो दृष्टः कश्चिद्दरिद्रः। ततो जनकलोकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१ ॥४२॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः
सहसेति ॥ ५९२ ॥ ४३ ॥ वैशसमेव दर्शयति-रात्रौ भुजानो भोजनं कुर्वन् । कैरित्याह-मण्डकवृन्ताकैः कश्चिद् नरः 15 पुमान् । किं कृत्वेत्याह-विचुंति वृश्चिकं 'छोढूण' क्षित्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन ४ ॥२८३ ॥
॥ ५९३ ॥ ४४ ॥ व्यन्तरजातिविषादू-भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविपत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्न
4-64