SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ राधावेध निदर्शनम्। श्रीउपदे- 5 विणिवेसिय पयंपियं जायतोसेण ॥४९॥ पूरेसु तुम मम वच्छ! वंछियं विधिऊण राहं च । परिणेसु निव्वुई रायकशपदे एण्णगं अजिणसु रजं ॥५०॥ ताहे सुरेंददत्तो नरनाहं नियगुरुं च नमिऊण । आलीढट्ठाणठिओ धीरो घणुदंडमादाय ॥५१॥ निम्मलतेल्लाऊरियकुंडयसंकंतचक्कगणछिदं । पेहंतो अवरेहिं हीलिजतोवि कुमरेहिं ॥५२॥ अग्गिययप्पमुहेहिं ॥३०॥ रोडिज्जंतोवि तेहि चेडेहिं । गुरुणा निरूविएहिं पासहिएहिं च पुरिसेहिं ॥ ५३॥ आयड्डियखग्गेहिं जइ चुक्कसि ताव तं हणिस्सामो । इइ जंपिरेहिं दोहिं तन्जिजंतोवि पुणरुत्तं ॥ ५४ ॥ लक्खुम्मुहकयचक्खू एगग्गमणो महामुणिंदो व । उव8 लद्धचक्कविवरो राहं विंधइ सरेण लहुं ॥ ५५ ॥ विद्धाइ तीइ खित्ता वरमाला निव्वुईइ से कंठे । आणदिओ नरिंदो जयजयसद्दो समुच्छलिओ ॥५६॥ विहिओ वीवाहमहो दिण्णं रजं च से महीवइणा । जह तेण चक्कछिदं लद्धं, ण हु सेसकुमरेहिं ॥ ५७ ॥ तह कोइ पुण्णपन्भारभारिओ माणुसत्तणं लहइ । एयं अणोरपारं भवकंतारं परियडंतो ॥ ५८ ॥ ___ अथ गाथाक्षरार्थः,-चक्रेणाप्युपलक्षिते कन्याहरणे निवृतिसंज्ञराजकन्यकादृष्टान्ते राधावेधे प्रक्रान्ते सतीत्यर्थः, - अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन अक्षणा दृष्या ग्रहोऽवधारणं चक्राष्टकोपरिव्यवस्थितराधासंज्ञयन्त्रपुत्रिकावामाक्षि लक्षणस्य लक्ष्यस्येति गम्यते, 'चक्कनालाहिं'ति चक्रनालस्य चक्राधारस्तम्भस्याधःस्थितेन सुरेन्द्रदत्तेन कृतः, तदनु सज्जितशरेण तत्क्षणमेव राधा विद्धेति सामर्थ्याद् गम्यते । अन्येषां तु द्वाविंशतेः श्रीमालिप्रभृतीनामशिक्षितहस्तत्वेनालब्ध'राधावेधच्छिद्राणां अन्नत्थ नत्ति अन्यत्र लक्ष्याद् वहिस्तान्नष्टाः शराः । ततः प्रस्तुते किमायातमित्याह-तच्छेदनोपमो राधावेधाक्षिच्छेदोपमानो दुराप इत्यर्थः, मनुजलंभो मानुष्यप्राप्तिः, इतिशब्दो गाथापरिसमात्यर्थः ॥ १२॥ FARSHAN
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy