SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ (का श्रीउपदे शपदे ॥२४॥ 15 वतरदेवी य देवदत्ता य तह पंडिया य धाई एवं सो विहियकल्लाणो ॥१५८॥ केवलिविहारमाराहिऊण निस्सेसखी"कम्म सा। सिवमयलमरुयमभयं पत्तो सिवनामगं ठाणं ॥ १५९ ॥ इय परिणयवयसारा भवा कल्लाणकारणं होति ।। दढमप्पणो परेसिं च जायहारुजलजसोहा ॥ १६०॥ इति ॥ अथ पञ्चमोदाहरणहारुजलजसोहा ॥ १६० ॥ इति ॥ ११ पारणयवयसारा भवा कल्लाणकारणं होति । नन्ददिकोदाहरणम् होणासेकेणंददुगं एगोसद्धोऽवरो उ मिच्छत्तो।राय तलागणिहाणगसोवण्णकुसाण पासणया ॥५३१॥१ तह कि लोहमयगा अजत्त कम्मकर गहण विकणणं।सड्डपरिणाणग्गह इच्छापरिमाणभंगभया ५३२ 5 इयरगह पइदिणमिहं आणिज्जेह गहणमहिगेणं।बह गमण निमंतणाओ तह पुत्तनिरूवणा गमण ५२२।। आगम अहिंगादाणं वावडमग्गणयरोस खिवणम्मिामलगम सवण्णदंसणखरदंडिय पुच्छ सेसेसु५३४ द साहणगदिट्ठपुवा अण्णेणेगेण दिवगहणं च । पुच्छा सावगपया दंडो इयरस्स अइरोदो ॥ नासिक्ये नगरे नन्दद्विकं द्वौ नन्दनामानौ वणिजौ समभूताम् । तया दिश्रावकजनयोग्यसमाचारो भगवदहद्वचनमेव सर्वसमीहितसिद्धिहत्तर निवारितविषयलोभविषवेगः प्रशमसुखखानिमध्यमग्नः काल दूनामानों वणिजौ समभूताम । तयोश्चकः श्राद्धो जिनवचनश्रद्धालु: गृहीताणुव्रता सवसमीहितसिद्धिहेतुतया नित्यं मन्यमानः सन्तोषपीयूषपानप्रभावानमध्यमग्नः कालमतिवाहयांचकार । अपरस्तु द्वितीयः पुनः 'मिच्छत्तो' इति । ८ ॥२१४॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy