SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ २५६ ॥ श्रावको नवरं केवलं क्षुभितोऽनपराधत्वादेव ॥ ५२४ ॥ ४ ॥ ततो राज्ञो भावपरिज्ञा क्षोभाक्षोभाभ्यां तत्परिणामविशेपनिश्चयो वृत्तः । विशेषपृच्छायां को भवतां मध्ये चोरोऽचोरो वेति भूयो राज्ञा कृतायां 'भूयसाहणय' त्ति यथावस्थितार्थनिवेदना तैः कृता ततो निग्रहपूजे चोराणां निग्रहः, श्रावकसुतस्य पूजा प्रवृत्ता तथा स्वव्यवहरणोचिते, द्वयोरपि गुणदोषभावेन श्रावकसुतस्य गुणभावेन, इतरेषां तु दोषभावेन हेतुनेति ॥ ५२५ || ५ || अथ चतुर्थोदाहरणम् :| कोसंबी सड्डो सुदंसणो नाम सेट्ठिपुत्तोत्ति । देवीसंववहारे दंसणओ तीए अणुरागो ॥ ५२६ ॥१॥ चेडीपेसण पीती तुमम्मि जइ सच्चयं ततो धम्मं । कुणसु विसुद्धं एवं एसा जं होइ सफलत्ति ॥ ५२७ ॥ २ ॥ निवेयण दोसो सो सपराण निरयहेउति । एमाइधम्मदेसण पडिमाए आगमुवसग्गो ॥५२८॥३॥ तत्तो पओस रन्नो माइट्ठाण कहणाए गेण्हणया । पडिकूल कयत्थणपत्थणाहिं खुहिओ न सो धीरो ॥ ५२९ देवीए सप्पभक्खण जीवावण देसणाए संबोही । चेतीहरकारावण विरमणमो चेव पावाओ ॥ ५३०॥५॥ कोबी नाम पुरी पुराणदेउलतलाय संकलिया । अस्थि नहंगण परिरिखमाण बहुधयवडाडोया ॥ १ ॥ सेसालंकाराणायरेण जा चंदमंडलमुहीओ । मन्नंति कुलवहूओ सोहग्गं चिय अलंकारं ॥ २ ॥ पुरिसा उण अच्चुत्तमसत्तुक्क रिसाऽवगन्नियविसाया । मोत्तु परकममन्नं मन्नंति न भूसणं किंचि ॥ ३ ॥ बंधो कधेसु परं दंडो छत्ते कंटगा णाले । परमाण विरहदुकं निसाए किल चक्कवायाणं ॥ ४ ॥ संतावहरा तुंगा बहलफला सबओ चिय नमंता । सरसा सच्छाया चतुर्थोदाहरणम् - ॥ २५६ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy