SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ शपदे श्रीउपदे- एनामेव गाथाचतुष्टयेन व्याचष्टे: मिथ्यादृष्टे. है एगंतणिच्चवाए अणिच्चवाए सदसदविसेसो। पिंडो घडोत्ति पुरिसादन्नो देवोत्ति णातातो ॥ ४४५॥ रज्ञानस्व रूपम्॥२३९॥ भवहेउ णाणमेयस्स पायसोऽसप्पवित्तिभावेण । तह तदणुबंधओ च्चिय तत्तेतरणिंदणादीतो ॥४४६॥ ___ एकान्तनित्यवादे एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्न स्थिरैकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे 8 परैः सांख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले च द्रव्यस्याविशेषोऽनानात्वमापद्यते । ततो टू य एव पिण्डो मृदः सम्बन्धी स एव घटः, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम् , तिलतुषत्रिभागमात्रमपि वरू पभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्चेत्यवस्थाभेदाश्रयोऽसौ व्यवहारो लोके न प्रवर्त्यत इति, 5 15 अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः, कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम्-"अयमेव भेदो भेदहेतु वा यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति । अनित्यवादे चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायो ग्यपुण्यकर्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्रायः यथा 18 समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीवः सर्वथाऽन्य एव, तथा तद्मरणानन्तरं देवतयोत्पत्तावपि, निरन्व योत्पादस्योभयत्रापि समानत्वात् न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव ॥२३९॥ पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः । अनित्यवादेऽपि पुरुषा OSTOSASSASSACROCHES TOSHI
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy