SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे- जह चेवोवहयणयणो सम्मं रूवंण पासई पुरिसो। तह चेव मिच्छदिट्ठी विउलं सोक्खं न पावे ॥४४१॥ मिया शपदे ___ यथाचैवेति दृष्टान्तार्थः। उपहतनयनः काचकामलादिदोषोपप्लुतलोचनः सम्यग् यथावद्रूपं स्त्रीपुरुषादिलक्षणं | विपुलसौ न पश्यति न वीक्षते पुरुषः प्रमत्तो जीवः। तथा चैवेति दाष्टान्तिकोऽर्थः । मिथ्यादृष्टिरुपहतसम्यग्बोधो विपुलं बहु ख्याभाव॥२३८॥ समुपस्थितमपि सौख्यं न प्राप्नोति ॥ ४४१॥ त्वम् कुत इति चेदुच्यते असदभिणिवेसर्व सो णिओगओ ताण तत्तओ भोगो।सत्वत्थ तदुवघाया विसघारियभोगतुल्लो त्ति ४४२४ असदभिनिवेशवान् वितथाभिनिविष्टः स मिथ्यादृष्टिनियोगतो नियमेन, तत्तस्माद् न तत्त्वतो भोगः ख्यादिविषयवस्तुगोचरः, सर्वत्र हेये उपादेये च वस्तुनि तदुपघातादसदभिनिवेशोपद्वात् । विषघारितभोगतुल्यः। यादृशो हि विषविकारविह्वलीभूतचेतसः सचन्दनाङ्गनादिभोगस्तत्त्वतोऽभोग एव, एवं मिथ्यादृष्टेश्चक्रवर्त्यादिपदवीप्राप्तावपि विपर्या8 सवशाद् न कश्चिद् भोगः । इतिवाक्यपरिसमाप्तौ ॥ ४४२॥ एतदेव भावयति;8 कत्थइणणाणमेयस्स भावओतम्मि असइ भोगोवि। अंधलयतुल्लभोगो पुवायरिया तहा चाहु॥४४३॥ ॥२३८॥ कुत्रचिद् जीवादी वस्तुनि न नैव ज्ञानमववोध एतस्य मिथ्यादृशो भावतः सम्यग्रूपतया वर्त्तते । ततस्तस्मिन् ज्ञाने-12 6425523 HORUSUHISHISHISHICHACHA C
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy