SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥२३७॥ किं पुनः प्रागुक्तो वचनौषधप्रयोगकाल इत्यपिशब्दार्थः, कुशलैर्बुद्धिमद्भिर्मुणितव्यो ज्ञेयः सदा सर्वकालम् । कथमि-६ वस्तुप्राप्तित्याह-वैद्यकशास्त्रनीत्या आत्रेयचरकसुश्रुतादिचिकित्साग्रन्थानुसारेण । तत्राधिमाने रोगे सदौषधस्याप्रयोगावसर एव, कालाकाऔषधस्याद्यापि स्वसामर्थ्यमलभमानस्य रोगस्वरूपं त्वनुवर्तमानस्य तत्पुष्टिकारकत्वमेव, यतो मध्यमावस्थायां तु स्या लनिरू5 दपि कश्चिद् गुणस्तत्प्रयोगात् , मृदुभूतावस्थायां तु तथा तथा कुशलैरुपचर्यमाणो रोगः सर्वथोपरमं प्रतिपद्यत एव । पणम् है सदौषधानि चैवं शास्त्रे पठ्यन्ते-"तित्तकडुएहिं सिंभं जिणाहि पित्तं कसायमहुरेहिं । निक्षुण्णेहि य वायं सेसा वाही अणसणाए ॥१॥"॥ ४३७ ॥ 8 परः प्राह;६ कह णु अकालपओगे एत्तो गेवेजगाइसुहसिद्धी। णणु साहिगओसहजोगसोक्खतुल्ला मुणेयवा॥४३८॥ * कथं नु प्रश्ने, पृच्छाम्यकालप्रयोगे तथाभव्यत्वापरिपाकलक्षणेऽकाले वचनौपधप्रयोगे जाते सति दूरभव्यानामभव्या नां च केषांचिद् इतो वचनौषधप्रयोगाद् ग्रैवेयकादिसुखसिद्धिः शास्त्रे श्रूयते । उक्तं च-"तित्थंकराइपूयं दद्वणन्नेण वावि ५ कजेण । सुयसामाइयलंभो होज्जा भवस्स गंठिम्मि ॥१॥" ततश्च-"जे दंसणवावन्ना लिंगग्गहणं करति सामन्ने । * तेसिं चिय उववाओ उक्कोसो जाव गेवेज्जा ॥२॥” अत्र प्रतिविधीयते-नन्विति परपक्षाक्षमायां, सा ग्रैवेयकादिसुखसिद्धिरधिकृतौषधयोगसौख्यतुल्या मुणितव्या । यथा हि सदौषधं समयप्रयोगात् क्षणमात्रं स्वसम्बन्धसामर्थ्याद् असा- ॥२३७॥ ध्ये व्याधौ सौख्यमुपनयति, तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते । एवमधिकृतवचनौषधप्रयोगोऽप्यपक्कभव्य-*
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy