SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ AGARHERE चैत्यसा-- धारणद्व्यविनाशकस्यमिथ्या० श्रीउपदे- भिप्राय:-प्रमाददोपादेव चैत्यद्रव्योपयोगः संकाशस्य संवृत्तः, इति नासौ नरकप्रवेशेन तहोषवशोद्भवं कर्मानुभूतशपदे वान्, किन्तु कुमानुपत्वतिर्यक्त्वभवेषु तृष्णाबुभुक्षाघातनवाहनाद्यधिसहनद्वारेण । इतरस्त्वाकुट्टिकया सर्वमपि हन्तुमु पस्थित इत्यत्यन्तदारुणपरिणामाद् नरकादिप्रवेशफलमनन्तसंसारावहं कम समुपार्जितवान् । इत्यनयोरयं संसारभ्र- ॥२३०॥ मणविशेषः ॥ ४१२ ॥१०॥ समाप्तं संकाशश्रावकज्ञातम् । । एत्तोच्चिय भणियमिणं पुवायरिएहिं एत्थ वत्थुम्मि। अन्नयवतिरेगगयं परिसुद्धं सुद्धभावेहिं ॥ ४१३ ॥ यत एव चैत्यद्रव्योपयोगोऽनर्थफलोऽत एव हेतोर्भणितमिदं वक्ष्यमाणं पूर्वाचार्यैरत्र चैत्यद्रव्योपयोगानर्थचिन्तालक्षरणवस्तुनि चिन्तयितुमधिकृतेऽन्वयव्यतिरेकगतमन्वयेनास्मिन् विहिते इदं स्यादेवलक्षणेन व्यतिरेकेण चैतविपरीतेन ६ युतं परिशुद्धं स्फुटरूपमेव शुद्धभावैरज्ञानादिदोषोपघातरहितमनोभिः॥ ४१३ ॥ है भणितमेव दर्शयति;चेइयदवं साहारणं च जो दुहति मोहियमतीओ।धम्म व सो न याणति अहवा बद्धाउओ पुर्वि ॥१४॥ चैत्यद्रव्यं चैत्यभवनोपयोगि धनधान्यादि काष्ठपापाणादि च, तथा साधारणं च द्रव्यं, तथाविधव्यसनप्राप्ती शेपद्रव्यान्तराभावे जिनभवनजिनविम्बचतुर्विधश्रमणसंघजिनागमलेखनादिषु धर्मकृत्येषु सीदत्सु सत्सु यदुपष्टम्भकत्वमानीयते, तत्र यो द्रुह्यति विनाशयति । कीदृशः सन्नित्याह-मोहितमतिको लोभातिरेकेण मोहमानीता मोहितामतिरस्येति NSS654565556RS* ॥२३॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy