SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ * श्रीउपदे- शपदे ॥२३॥ शेने। ** जलम्मि । सबोवि रयणरासी दिसोदिसिं विप्पइण्णो य॥४॥ सो वि य समुद्ददत्तो पाविय फलगं कहिंचि तीरम्मि । ५-६ रत्नलग्गो विसन्नचित्तो खारजलासीणसवंगो ॥५॥ पारद्धं रयणाणं गवेसणं तेण पउणदेहेण । जह तस्स रयणनिवहोस्व म-निद. दुलहो, तह एत्थ मणुयत्तं ॥ ६॥ इति ॥ अक्षरार्थः। 'रयणे'त्ति द्वारपरामर्श:-भिन्नपोतस्य समुद्रदत्तवणिज इति शेषः, तेषां रत्नानां रत्नद्वीपोपात्तानां नाशः समुद्रमध्येऽभूत् , ततस्तेन वणिजा अन्वेषणे रत्नानां प्रारब्धे यादृशो रत्नलाभो, भणितं पूर्वमुनिभिस्तल्लाभसमं, खुरेवार्थः, ततस्तल्लाभतुल्यमेव मनुजत्वं प्रस्तुतमिति ॥ ___ आवश्यकचूर्णौ त्वन्यथापि दृश्यते रत्नदृष्टान्तः, यथा-आसि सुकोसलनयरे नयरहिरपउरजणसमाइण्णे । इन्भो। अच्चन्भुयभूइभायणं धणयदत्तो ति॥१॥ तस्स पियपणइणी धणसिरित्ति जाया सुयाओ ताणह। बहुरयणरासिसारो ६ घरसारो अगणिओ तह य ॥२॥ जायम्मि वसंतमहे तम्मि पुरे जस्स जत्तिया अस्थि । धणकोडीउ, पडाया तावइया सो समुस्सेइ ॥३॥ सो पुण इन्भो कोडीहिं रयणमुल्लं करेउमसमत्थो । तेसिमणग्यत्तणओ नो उब्भइ तो पडायाओ। ॥४॥ कालेण तम्मि वुढे जायम्मि गयम्मि कत्थवि य समए । कत्तोवि कज्जवसओ वहिया देसंतरं दूरं ॥५॥ तो तरुणबुद्धिणो ते तणया कोऊहलं पडागाण । काऊण मणे रयणाण विक्कयं काउमारद्धा ॥ ६॥ विहिया धणकोडीओ है पत्तेयमहम्मि पंचवण्णाओ। पवणपणोल्लिरकणकणिरकिंकिणीजालकलियाओ ॥७॥ नियपासायस्सुवरि सयसंखा । ऊसिया पडायाओ। एवं वटुंताणं तेसिं ताओ समायाओ॥८॥ भणिया तेण किमेयं चेट्ठियमसमंजसं, जओ ताणि । 65
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy