SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ अवयारवियारम्मी अणुभूए जं पुणो तदभासो। होइ अहिलसियहेऊ सदोसहं जह तहेसोवि॥३९१॥ BI अपचारे कर्मव्याधिचिकित्सारूपस्य प्रागादेयतया परिपालितस्य सम्यग्दर्शनादेर्गुणस्य साधुप्रद्वेषादिना पश्चाद् विना शने सति, यो विकारो दुर्गतिपातरूपस्तत्रानुभूते तत्तद् विडम्बनासहनेन यद्यस्मात् कारणात् पुनर्जन्मान्तरे तदभ्यासस्तस्य पूर्वभवाराधितस्य सम्यग्दर्शनादेः, तस्य "खाओवसमिगभावे दढजत्तकयं सुभं अणुट्ठाणं । परिवडियं पि हु जा-12 यह पुणोवि तम्भाववुहिकरं ॥१॥” इति वचनप्रामाण्यात् कथञ्चिद् लब्धस्य पुनरनुशीलनमभ्यासो भवत्यभिलपितहेतु-1 रशुभानुवन्धव्यवच्छेदकारणम् । दृष्टान्तं तदुपनयं चाह-सत् प्रस्तुतव्याधिनिग्राहकत्वेनास्खलितसामर्थ्यमौषधमुक्तरूप यथा तथा एपोऽपि तदभ्यासः । तथाहि-यथाऽऽतुरस्य कुतोऽपि प्रमादात् क्रियापचारे सञ्जाते, अनुभूते च तत्फले, ६/ पुनस्तक्रियाभ्यास एव व्याधिव्यवच्छेदाय जायते, तथा प्रस्तुतक्रियापि तथाविधप्रमादासेवनादपचारमानीता सत्यप-1 Tचारविपाकानुभवानन्तरमभ्यस्यमानाशुभानुवन्धव्यवच्छेदफला जायत इति ॥ ३९१॥ अयं चार्थः कथञ्चित् मागेव उक्त एवास्ते, इति तं प्रस्तुते योजयन्नाह;पडिबंधविचारम्मिय निदंसिओचेवएस अत्थोत्ति। ओसहणाएण पुणो एसोच्चिय होइ विणणेओ॥३९२ 6 प्रतिबन्धविचारे च "पडिबन्धोवि य एत्थं सोहणपंथम्मि संपयट्टस्स” इत्यादिग्रन्थेन प्रागभिहिते पुनर्निदर्शितश्चैव प्रकाशित एव एपोऽर्थो यो “अवयारवियारम्मि” इत्यादिना ग्रन्थेनोक्तः । इति वाक्यपरिसमाप्तौ । यद्येवं, पुनर्भणनम ACANCIPATRAKAR
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy