SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ युक्तः धर्म्ममार्गा धर्म्माराधनोपायाः साधु श्रावक समाचारास्तत्समन्वितैः । एतस्मिन्ननुबन्धेऽपरिहृते धर्म्मः, प्रागुक्तोऽधमस्तावत्ततो भवत्येवेत्यपिशब्दार्थः, हुर्यस्मात् सवल कोडती चारपङ्कमालिन्य कल्मपरूपतामापन्नो भवति । अयमभिप्रायोमहति दोषानुबन्धे मूलगुणादिभंगरूपे विधीयमानोऽपि धम्मों न स्वरूपं लभते, अल्पातिचारानुबन्धे च भवन्नपि धर्मः लस्वरूप एव । अत एव पढाते - 'पायडिय सबसलो' इत्यादि ॥ ३८३ ॥ इत्थं लौकिक मुदाहरणमभिधाय लोकोत्तरमभिधित्सुराह; | लोउत्तरंपि एत्थं निदरिसणं पत्तदंसणाईवि । असुहाणुबंधतो खलु अनंतसंसारिया वहवे ॥ ३८४ ॥ लोकोत्तरमपि न केवलं लौकिक मित्यपिशब्दार्थः, अत्राशुभानुवन्धे निदर्शनमुदाहरणम् । क इत्याह- प्राप्तदर्शनादयोऽपि लब्धविशुद्धसम्यक्त्वज्ञानचारित्रसम्यदोऽपि किं पुनस्तद्विकलजीवा इत्यपिशब्दार्थः, अशुभानुबन्धत उक्तरूपात् खलुरवधारणे, अनन्तसंसारिका अनन्तोत्सर्पिण्यवसर्पिणीप्रमाणः संसारो येपामस्तीति ते तथा बहवो भूयांम इति ॥ ३८४ ॥ एतदेव भावयतिः- चउदसपुत्रधराणं अपमत्ताणं वि अंतरं समए । भणियमणंतो कालो सो पुण उववज्जए एवं ॥ ३८५ ॥ चतुर्दशपूर्वराणां समस्तश्रुतजलधिपरपारप्राप्तानाम् ऋषिविशेषाणाम्, अप्रमत्तानामपि च पुलाकवकुशप्रति सेवन
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy