SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ - ___ अथास्य सम्यग्रूपतामेव भावयति; जमिणं असप्पवित्तीए दवओ संगयंपि नियमेण । होति फलंगं असुहाणुवंधवोच्छेयभावाओ॥ ३७५॥ 81 यस्मादिदं मम्यग्ज्ञानमसत्प्रवृत्त्या प्रवलावश्यवेद्यचारित्रमोहोदयादिन्द्रियानुकूलाचरणरूपया द्रव्यतो मनोरुचिविक-18 लवेनाप्रधानभावात् संगतमपि संयोगभागपि नियमेनैकान्तत एव भवति फलांगं मोक्षलक्षणफलनिमितम् । कुत इत्याह-अशुभानां ज्ञानावरणादिपापप्रकृतीनामनुवन्ध उत्तरोत्तरवृद्धिरूपस्तस्य व्यवच्छेदस्त्रुटिस्तस्य भावात् ॥ ३७५ ॥ अशुभानुवन्धमेवाश्रित्याहा18/एसो य एत्थ पावो मूलं भवपायवस्स विन्नेओ। एयम्मि य वोच्छिन्ने वोच्छिन्नो चेव एसो त्ति ॥३७६॥ 6] एप चाशुभानुवन्धः पुनरत्र सम्यग्रूपज्ञानादशुभानुबंधव्यवच्छेदे प्रस्तुते पापोऽत्यन्ताधमो मूलमादिकारणं भवपा-12 दपस्य संसारविपवृक्षस्य नरकादिदुःखफलाकुलस्य विज्ञेयः । एतस्मिंश्चाशुभानुवन्धे व्यवच्छिन्ने सम्यग्ज्ञानतो व्यव-13 च्छिन्नश्चैवोपरत एवैप भवपादप इति । विपर्यासजलसिच्यमानमूला एव हि क्लेशपादपा दुःखलक्षणाय फलाय कल्पन्ते। सम्यग् ज्ञानदहनदह्यमानमूलास्तु त्रुटितसकलफलदानशक्तयो वन्ध्यभावापन्ना असत्कल्पा एव जायन्त इति ॥ ३७६ ॥ एवं सति यत्सिद्धं तदर्शयति;एत्तो चिय एयम्मी जत्तोऽतिसएण सेसगाणं पि । एत्थ दुवे सज्झिलगा वाणप्पत्था उदाहरणं ॥३७७॥ SAUSASHISHISEISAUSAISHISLAS
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy