SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अध्यात्म वीजम् श्रीउपदेशपदे २२०॥ SASCARRORSCREENA इदं चाध्यात्म यतो भवति, यच्चातः प्रवर्तते, तदर्शयति:सुद्धाणाजोगाओ अज्झप्पं सति इओसमालोचो।हंदि अणुट्ठाणगओततोय तं नियमतो होति ॥३६९॥ शुद्धाज्ञायोगादध्यात्ममुक्तरूपं सदा सर्वकालं संजायते न पुनरन्यथापि, तस्य तदेककारणत्वात् । तदनु इतोऽध्यामात् समालोचो विमर्शश्चिकीर्षासारो 'हंदि' इत्युपप्रदर्शने, अनुष्ठानगतस्तच्चित्रक्रियाकाण्डविषयः प्रवर्त्तते । ततश्च तस्मा8/ देवालोचात् तदनुष्ठानं नियमतो भवति, तस्य तदवंधहेतुत्वादिति ॥ ३६९॥ ___ अयं च शुद्धाज्ञायोगो यथा भवति, तदर्शयति,। एसो उ तहाभवत्तयाए संजोगतो निओगेण।जायति भिन्ने गंठिम्मि अन्नहाणोजतो भणियं ॥ ३७०॥ ___ एष शुद्धाज्ञायोगः पुनस्तथाभव्यतया उक्तरूपतया संयोगात् सम्पृक्तभावादु नियोगेन नियमेन जायते जीवानाम् । कीदृशे कस्मिन्नित्याह-भिन्नेऽपूर्वकरणवज्रसूच्या सम्पन्नच्छिद्रे कृते ग्रन्थौ घनरागद्वेषपरिणामरूपे । अन्यथा ग्रन्थिभेदाभावे सति नो नैव, महामोहसन्निपातोपहतत्वात् । यतो भणितमागमे ॥ ३७०॥ वेहपरिणामरहिते ण गुणाहाणमिह होति रयणम्मि।जह तह सुत्ताहाणं नभावतोऽभिन्नगंठिम्मि॥३७१॥ वेधपरिणामरहितेऽपातितमध्यच्छिद्रे तथाविधप्रयोगाद् न नैव गुणाधानसूत्रतन्तुप्रवेश इह भवति रत्ने पद्मरागादौ यति रामा.. Trmireme-A ॥२२०॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy